________________
दिभ्योऽसङ्ख्येयगुणत्वात् , ततः तेजःकायिका अपर्याप्ता असङ्ख्येयगुणाः, असङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात् , ततः पृथिव्यम्बुवायवोऽपर्याप्तकाः क्रमेण विशेषाधिकाः, ततः तेजःकायिकाः पर्याप्ताः सङ्ग्येयगुणाः, सूक्ष्मेष्वपर्यातेभ्यः पर्याप्तानां सङ्ख्येयगुणत्वात् , ततः पृथिव्यब्वायवः पर्याप्ताः क्रमेण विशेषाधिकाः, ततो वनस्पतयोऽपर्याप्ता । अनन्तगुणाः, पर्याप्ताः सोयगुणाः ॥ तदेवं कायद्वारे सामान्येन पञ्च सूत्राणि प्रतिपादितानि. सम्प्रत्यस्मिन्नेव द्वारे सूक्ष्मबादरादिभेदेन पञ्चदश सूत्राण्याह
एएसिणं भंते ! सुहुमाणं सुहमपुढविकाइयाणं सुहुमआउकाइआणं सुहुमतेउकाइआणं सुहुमवाउकाइआणं सुहुमवणस्सइकाइयाणं सुहुमनिओयाणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिआ वा ?, गोयमा ! सबथोवा सुहुमतेउकाइया सुहुमपुढविकाइआ विसेसाहिया सुहुमआउकाइआ विसेसाहिया सुहुमवाउकाइआ विसेसाहिआ सुहुमनिगोदा असंखेजगुणा सुहुमवणस्सइकाइया अणंतगुणा सुहुमा विसेसाहिया ॥ एएसिणं भंते ! सुहुमअपजत्तगाणं सुहुमपुढविअपज्जत्तगाणं सुहुमआउअपज्जत्तयाणं सुहुमतेउअपज्जत्तयाणं सुहुमवाउअपज्जत्तयाणं सुहुमवण अपज्जत्तयाणं सुहुमनिगोदाअपजत्ताण य कयरे कयरेहिंतो अप्पा वा ४ १, गोयमा ! सत्वत्थोवा सुहुमतेउअपज्जत्तया सुहुमपुढवि० अप० विसे० सुहुमआउ० अप० विसे० सुहुमवाउ०अप० विसे० सुहुमनिगोदा अप० असंखे० सुहुमवण• अपज्जत्तया अणंतगुणा मुहुमा अपज्जत्तया विसेसा० । एएसि णं भंते ! सुहुमपज्जत्त० सुहुमपुढविका० पज्जच० सुहुमआउका० पज्जत्त.
Jain Educa
For Personal & Private Use Only
ne brary org