________________
प्रज्ञापनाया: मलयवृत्ती.
॥८४॥
जलठाणेसु एत्थ णं पंचिंदियतिरिक्खजोणियाणं पजत्तापञ्जत्ताणं ठाणा प०, उववाएणं लोयस्स असंखेजइभागे, समुग्धाएणं सबलोयस्स असंखेजइभागे सहाणेणं सबलोयस्स असंखेजइभागे ॥ (मू० ४४) तिर्यक्रपञ्चेन्द्रियसूत्रं प्राग्वत्, नवरमूर्ध्वलोके तदेकदेशे-तिर्यपञ्चेन्द्रिया मत्स्यादयो मन्दराद्रिवाप्यादिषु, अधोलोके तदेकदेशे-अधोलौकिकग्रामादिष्वित्यर्थः। कहि णं भंते ! मणुस्साणं पज्जत्तापञ्जत्ताणं ठाणा प०१, गोयमा! अंतो मणुस्सखेत्ते पणयालीसाए जोयणसयसहस्सेसु अड्डाइजेसु दीवसमुद्देसु पन्नरससु कम्मभूमीसु तीसाए अकम्मभूमीसु छप्पन्नाए अंतरदीवेसु एत्थ णं मणुस्साणं पजत्तापजचाणं ठाणा प०, उववाएण लोयस्स असंखेजइभागे, समुग्घाएणं सव्वलोए, सट्ठाणेणं लोयस्स असंखेज्जइभागे ॥ (सू०४५)।
मनुष्यसूत्रमपि सुगम, नवरं 'समुग्घाएणं सबलोए' इति केवलिसमुद्रघातमधिकृत्य ॥ सम्प्रति भवनपतिस्थानप्रतिपादनार्थमाह
कहि णं भंते ! भवणवासीणं देवाणं पजत्तापज्जत्ताणं ठाणा प०१. कहिणं भंते ! भवणवासी देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहस्सं वज्जित्ता मज्झे अट्ठहुत्तरे जोयणसयसहस्से एत्थ णं भवणवासीणं देवाणं सत्त भवणकोडीओ बावत्तरि भवणावाससयसहस्सा भवन्तीति मक्खायं, ते णं भवणा बाहिं वट्टा अंतो चउरंसा अहे पुक्खरकन्नियासंठाणसंठिया उक्किनंतर
२ स्थान| पदे पञ्चे|न्द्रियाणां सू.४४ म
नुष्याणां | सू.४५भवनपतीना सू. ४६
॥८४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org