________________
प्रज्ञापनायाः मलयवृत्ती.
२ स्थानपदेसौध| मस्थानं
सू.५२
॥१०॥
eceaeeeeeeeeeeeeee
तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं अहण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणीया सत्तण्हं अणीयाहिवईणं चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं अनेसि च बहूणं सोहम्मकप्पवासीणं वेमाणियाणं देवाण य देवीण य आहेवच्चं पोरेवच्चं कुवेमाणे जाव विहरइ ॥ (सू० ५२)
सौधर्मकल्पसूत्रे 'अचिमालिभासरासिवन्नामे' इति (अर्चिषां मालापत् भासां राशिवत् वर्णकान्तिर्यस्य) 'वजपाणी' इति वज्रं पाणावस्य इति वज्रपाणिः, ('पुरंदरे'त्ति) असुरादिपुरदारणात् पुरन्दरः। 'सयक्तू' इति शतं ऋतूनांप्रतिमानामभिग्रहविशेषाणां श्रमणोपासकपञ्चमप्रतिमारूपाणां वा कार्तिकश्रेष्ठिभवापेक्षया यस्यासी शतक्रतुः 'सहस्सक्खे' इति सहस्रमणां यस्यासौ सहस्राक्षः, इन्द्रस्य हि किल मत्रिणां पञ्च शतानि सन्ति, तदीयानां चाक्ष्णामिन्द्रप्रने योजनव्यापृततया इन्द्रसंबन्धित्वेन विवक्षणात् सहस्राक्षत्वमिन्द्रस्य 'मघवं' इति मघा-महामेघास्ते यस वशे सन्ति स मघवान् तथा ('पागसासणे'त्ति ) पाको नाम बलवान रिपुः स शिष्यते-निराक्रियते येन स पाकशासना, 'मरयबरवत्थधरे' अरजांसि-रजोरहितानि खच्छतया अम्बरवदम्बराणि बस्त्राणि धारयति अरजोऽम्बरयाधरः, 'आलइयमालमउडे' इति माला च मुकुटश्च मालामुकुटं आलगितम्-आविद्धं मालामुकटं येन स आलगितमालामुकुटः 'नवहेमचारचित्तचंचल कुंडलविलिहिजमाणगंडे' इति नवमिव-अत्युकटचारुवर्णतया प्रत्यग्रमिव हेम यत्र ते नवहेमनी नवहेमभ्यां चारुचित्राभ्यांचञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानौ गण्डौ यस्य स तथा ॥
R
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org