________________
कहिणं भंते ! सोहम्मगदेवाणं पञ्जत्तापज्जत्ताणं ठाणा पन्नत्ता १. कहिणं भंते ! सोहम्मगदेवा परिवसंति १, गोयमा! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ जाव उडे दूर उप्पइत्ता एत्थ णं सोहम्मे णाम कप्पे पन्नते पाईणपडीणायए उदीणदाहिणविच्छिन्ने अद्धचंदसंठाणसीठए आचमालभासरासिवण्णाभे असंखेजाओ जोयणकोडीओ असंखेज्जाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असंखेजाओ जोयणकोडाकोडीओ परिक्खेवेणं सत्वरयणामए अच्छे जाव पडिरूवे. तत्थ णं सोहम्मगदेवाणं बत्तीसविमाणावाससयसहस्सा भवन्तीतिमक्खायं, ते णं विमाणा सबरयणामया जाव पडिरूवा. तेसिणं विमाणाणं बहुमज्झदेसभागे पंच वडिसया पत्रत्ता, तंजहा–असोगवडिसए सत्तवण्णवडिंसए चंपगवडिसए चूयवडिंसए मज्झे इत्थ सोहम्मवडिसए, ते ण वडिसया सत्वरयणामया अच्छा जाव पडिरूवा, एत्थ णं सोहम्मगदेवाणं पञ्जत्तापञ्जत्ताणं ठाणा पन्नत्ता, तिसुवि लोगस्स असंखिअइभागे, तत्थ णं बहवे सोहम्मगदेवा परिवसंति महिड्डिया जाव पभासेमाणा, तेणं तत्थ साणं साणं विमाणावाससयसहस्साणं साणं साणं अग्गमहिसीणं साणं साणं सामाणियसाहस्सीणं एवं जहेव ओहियाण तहेव एएसिपि भाणियत्वं जाव आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं सोहम्मगकप्पवासीणं वेमाणियाणं देवाण य देवीण य आहेवचं जाव विहरंति । सक्के इत्थ देविंदे देवराया परिवसइ, वजपाणी पुरंदरे सयक्तू सहस्सक्खे मघवं पागसासणे दाहिणड्डलोगाहिवई बत्तीसविमाणावाससयसहस्साहिवई एरावणवाहणे सुरिंदे अयरंबरवत्थधरे आलइयमालमउडे नवहेमचारुचित्तचंचलकुंडलविलिहिजमाणगंडे महिड्डिए जाव पभासेमाणे से णं तत्थ बत्तीसाए विमाणावाससयसहस्साणं चउरासीए सामाणियसाहस्सीणं
Jain Education
Altonal
For Personal & Private Use Only
PAutinelibrary.org