________________
eoe.
प्रज्ञापनायाः मलय० वृत्ती.
॥१२७॥
कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा! सवत्थोवा बायरतेउकाइया पजत्तया बायरतस- ३ अल्पकाइया पज्जत्तया असंखेजगुणा बायरतसकाइया अपज्जत्तया असंखेजगुणा पत्तेयसरीरबायरवणस्सइकाइया पज्जत्तया बहुत्वपदे असंखेजगुणा बायरनिगोया पजत्तया असंखेजगुणा बादरपुढवीकाइया पजत्तया असंखेजगुणा बायरआउकाइया पज- बादराणा त्तया असंखेजगुणा बायरवाउकाइया पजत्तया असंखेजगुणा बायरतेउकाइया अपज्जत्तया असंखेजगुणा पत्तेयसरीरबायरव- मल्पब. णस्सइकाइया अपज्जत्तया असंखेज्जगुणा बायरनिगोया अपजतया असंखेजगुणा बायरपुढवीकाइया अपज्जत्तया असंखे- सू. ६१ ज्जगुणा बायरआउकाइया अपज्जत्तया असंखेज्जगुणा बायरवाउकाइया अपज्जत्तया असंखेजगुणा बायरवणस्सइकाइया पज्जत्तया अणंतगुणा बायरवणस्सइकाइया अपज्जत्तया असंखेज्जगुणा बायरअपज्जत्तया विसेसा० बायरा विसेसा०। (मू०६१)
'एएसि णं भंते ! बायराणं बायरपुढवीकाइयाणं' इत्यादि. सर्वस्तोका बादरत्रसकायिकाः, द्वीन्द्रियादीनामेव बादरत्रसत्वात् , तेषां च शेषकायेभ्योऽल्पत्वात् , तेभ्यो बादरतेजःकायिका असङ्ख्येयगुणाः, असख्येयलोकाकाशप्रदेशप्रमा
णत्वात् , तेभ्योऽपि प्रत्येकशरीरवादरवनस्पतिकायिका असङ्ख्येयगुणाः, स्थानस्यासवेयगुणत्वात्, बादरतेजाकायिका |हि मनुष्यक्षेत्रे एव भवन्ति, तथा चोक्तं द्वितीय स्थानाख्ये पदे-“कहि णं भंते ! बादरतेउकाइयाणं पजत्त-8॥१२७॥ गाणं ठाणा पन्नत्ता ?, गोयमा! सट्टाणेणं अंतो मणुस्सखित्ते अड्डाइजेसु दीवसमुद्देसु निवाघाएणं पन्नरससु कम्मभूमीसु वाघाएणं पंचसु महाविदेहेसु, एत्थ णं बायरतेउकाइयाणं पजत्तगाणं ठाणा पन्नत्ता" तथा "जत्थेव बायर
Jain Education Internal oral
For Personal & Private Use Only
www.jainelibrary.org