________________
१६ प्रयो
प्रज्ञापनाया: मलय०वृत्ती.
गपद
॥३२०॥
जाव वेउवियमीससरीरकायप्पओगीवि कम्मासरीरकायप्पओगीवि १३, अहवेगे य आहारगसरीरकायप्पओगी य १ अहवेगे य आहारगसरीरकायप्पओगिणो य २ अहवेगे य आहारगमीससरीरकायप्पओगी य ३, अवेगे य आहारगमीससरीरकायप्पओगिणो य ४, चउभंगो, अहवेगे य आहारगसरीरकायप्पओगी य आहारगमीससरीरकायप्पओगी य १ अहवेगे य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगिणो य २ अहवेगे य आहारंगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगी य ३ अहवेगे य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्प
ओगिणो य ४, एए जीवाणं अह १। नेरइयाणं भंते ! किं सच्चमणप्पओगी जाव किं कम्मसरीरकायप्पओगी १११, नेरइया सवेवि ताव होजा सच्चमणप्पओगीवि जाव वेउवियमीसासरीरकायप्पओगीवि, अहवेगे य कम्मसरीरकायप्पओगी य १ अहवेगे य कम्मासरीरकायप्पओगिणो य २, एवं असुरकुमारावि, जाव थणियकुमाराणं । पुढविकाइयाणं भंते ! किं ओरालियसरीरकायप्पओगी ओरालियमीसासरीरकायप्पओगी कम्मासरीरकायप्पओगी, गो! पुढविकाइया ओरालियसरीरकायप्पओगीवि ओरालियमीससरीरकायप्पओगीवि कम्मासरीरकायप्पओगीवि, एवं जाव वणप्फइकाइयाणं, णवरं वाउकाइया वेउवियसरीरकायप्पओगीवि वेउवियमीसासरीरकायप्पओगीवि, बेइंदियाणं भंते ! कि ओरालियसरीरकायप्प
ओगी जाव कम्मासरीरकायप्पओगी?, गो! बेइंदिया सब्वेवि ताव होजा असच्चमोसवइप्पओगीवि ओरालियसरीरकायप्पओगीवि ओरालियमीससरीरकायप्पओगीवि, अहवेगे य कम्मासरीरकायप्पओगीवि, अहवेगे य कम्मासरीरकायपओगिणो य, एवं जाव चरिंदियावि, पंचिंदियतिरिक्खजोणिया जहा नेरइया, नवरं ओरालियसरीरकायप्पओगीवि
॥३२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org