SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना- याः मलयवृत्ती. ३ अल्पबहुत्वपदे |क्षेत्रानुपातेन देवाल्प. एकेन्द्रिया.सू. ८४-८५ ॥१५॥ नेषु बहूनामवस्थानभावात् , तेभ्य ऊर्द्धलोकेऽसङ्ख्येयगुणाः, ऊर्द्धलोकस्य खस्थानत्वात् , तत्र च सदैव बहुतरमावात् । एवं वैमानिकदेवीविषयं सूत्रमपि भावनीयं ॥ सम्प्रत्येकेन्द्रियादिगतमल्पबहुत्वमाह खेत्ताणुवाएणं सवत्थोवा एगिदिया जीवा उड्डलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलोके असंखिजगुणा उड्डलोए असंखिज्जगुणा अहोलोए विसेसाहिया । खेत्ताणुवाएणं सत्वत्थोवा एगिदिया जीवा अपज्जत्तगा उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलोके असंखेजगुणा उडलोए असंखेजगुणा अहोलोए विसेसाहिया । खित्ताणुवाएणं सवत्थोवा एगिदिया जीवा पजत्तगा उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलोके असंखिजगुणा उडलोए असंखिजगुणा अहोलोए विसेसाहिया (मू० ८५) क्षेत्रानुपातेन चिन्त्यमाना एकेन्द्रिया जीवाः सर्वस्तोका ऊर्द्धलोकतिर्यग्लोके-ऊर्द्धलोकतिर्यग्लोकसम्झे प्रतरद्वये, यतो ये तत्रस्था एव केचन ये चोर्द्धलोकात्तिर्यग्लोके तिर्यग्लोकादृर्द्धलोके समुत्पित्सवः कृतमारणान्तिकसमु द्घातास्ते किल विवक्षितं प्रतरद्वयं स्पृशन्ति खल्पाश्च ते इति सर्वस्तोकाः, तेभ्योऽधोलोकतिर्यग्लोके विशेषाधिकाः. यतो ये अधोलोकात्तिर्यग्लोके तिर्यग्लोकाद्वाऽधोलोके ईलिकागत्या समुत्पद्यमाना विवक्षितं प्रतरद्वयं स्पृशन्ति तत्रस्थाश्च ऊर्द्धलोकाचाधोलोके विशेषाधिकास्त तो बहवोऽधोलोकात्तिर्यग्लोके समुत्पद्यमाना अवाप्यन्ते इति ॥१५॥ Jain Education inter nal For Personal & Private Use Only arww.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy