SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ गोयमा ! तं चेव, से नूर्ण भंते ! सुक्कलेसा किण्ह० नील० काउ० तेउ० पम्ह० लेसं पप्प जाव भुञ्जो २ परिणमइ ?, हंता गोयमा ! तं चेव (सूत्र २२५) 'कइ णं भंते ! लेसाओ पन्नत्ताओ' इत्यादि, इदं सूत्रं प्रागप्युक्तं परं परिणामाद्यर्थप्रतिपादनार्थं भूय उपन्यस्तं 'से नूणं भंते' इत्यादि, अथ भदन्त कृष्णलेश्या-कृष्णलेश्यायोग्यानि द्रव्याणि नीललेश्या-नीललेश्यायोग्यानि द्रव्याणि प्राप्य-अन्योऽन्यावयवसंस्पर्शमासाद्य तद्रूपतया-नीललेश्यारूपतया, रूपशब्दोऽत्र खभाववाची, नीललेश्याख-19 | भावतयेत्यर्थः भूयो भूयः परिणमतीति योगः, तत्वभावश्च तद्वर्गणा(द्वर्णा)दिरूपतया भवति तत आह-तद्वर्णतया तद्रसतया तद्न्धतया तत्स्पर्शतया, सर्वत्रापि तच्छब्देन नीललेश्यायोग्यानि द्रव्याणि परामृशन्ति, भूयो भूयःअनेकवारं तिर्यग्मनुष्याणां तत्तद्भवसङ्कान्तौ शेषकालं वा परिणमते, इदं हि तिर्यगमनुष्यानधिकृत्य वेदितव्यं, एवं गौतमेन प्रश्ने कृते भगवानाह-'हंता गो' इत्यादि, हन्तेत्यनुमती अनुमतमेतत् गौतम ! कृष्णलेश्या नीललेश्या प्राप्येत्यादि प्राग्वत् , इयमत्र भावना-यदा कृष्णलेश्यापरिणतो जन्तुस्तिर्यग्मनुष्यो वा भवान्तरसङ्क्रान्ति चिकीहाललेश्यायोग्यानि द्रव्याणि गृह्णाति तदा नीललेश्यायोग्यद्रव्यसम्पर्कतस्तानि कृष्णलेश्यायोग्यानि द्रव्याणि तथा रूपजीवपरिणामलक्षणं सहकारिकारणमासाद्य नीललेश्याद्रव्यरूपतया परिणमन्ते, पुद्गलानां तथातथापरिणमनखभावत्वात् , ततः स केवलनीललेश्यायोग्यद्रव्यसाचिव्यान्नीललेश्यापरिणतः सन् कालं कृत्वा भवान्तरे समुत्प Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy