________________
३ अल्पबहुत्वपदे कषायलेश्ययोरल्प. सू. ६५-६६
प्रज्ञापना- जगुणा अलेस्सा अणंतगुणा काउलेस्सा अणंतगुणा नीललेस्सा विसेसाहिया कण्हलेस्सा विसेसाहिया सलेस्सा विसेसाया:मल
हिया ॥ दारं ॥ (मू. ६६) य. वृत्तौ.
सर्वस्तोका अकषायिणः, सिद्धानां कतिपयानां च मनुष्याणामकषायित्वात् , तेभ्यो मानकषायिणो-मानकषा॥१३५॥
यपरिणामवन्तोऽनन्तगुणाः, षट्खपि जीवनिकायेषु मानकषायपरिणामस्यावाप्यमानत्वात् , तेभ्यः क्रोधकषायिणो विशेषाधिकाः तेभ्योऽपि मायाकषायिणो विशेषाधिकाः तेभ्योऽपि लोभकषायिणो विशेषाधिकाः, मानकषायपरिणामकालापेक्षया क्रोधादिकपायपरिणामकालस्य यथोत्तरं विशेषाधिकतया क्रोधादिकषायाणामपि यथोत्तरं विशे
पाधिकत्वभावात् , लोभकषायिभ्यः सामान्यतः सकपायिणो विशेषाधिकाः, मानादिकषायिणामपि तत्र प्रक्षेपात्, 1& सकषायिण इत्यत्रैवं व्युत्पत्तिः कषायशब्देन कषायोदयः परिगृह्यते, तथा च लोके व्यवहारः-सकषायोऽयं ६
कषायोदयवानित्यर्थः, सह कषायण-कषायोदयेन ये वर्तन्ते ते सकषायोदया:-विपाकावस्थां प्राप्ताः खोदयमुपदर्श
यन्तः कषायकर्मपरमाणवस्तेषु सत्सु जीवस्यावश्यं कषायोदयसम्भवात. सकपाया विद्यन्ते येषां ते सकषायिणः 18 कषायोदयसहिता इति तात्पर्यार्थः ॥ गतं कषायद्वारम् , इदानीं लेश्याद्वारम्-सर्वस्तोकाः शुक्ललेश्याः, लान्तका-18
दिष्वेवानुत्तरपर्यवसानेषु वैमानिकेषु देवेषु कतिपयेषु च गर्भव्युत्क्रान्तिकेषु कर्मभूमिकेषु सङ्ख्येयवर्षायुष्केषु मनुष्येषु | तिर्यक्रस्त्रीपुंसेषु च कतिपयेषु सङ्ख्येयवर्षायुष्केषु तस्याः संभवात, तेभ्यः पद्मलेश्याकाः सहयगुणाः, सा हि पन-|
eeeeeeeeeeeeeeeeeeeeee
॥१३५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org