SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ३ अल्पबहुत्वपदे कषायलेश्ययोरल्प. सू. ६५-६६ प्रज्ञापना- जगुणा अलेस्सा अणंतगुणा काउलेस्सा अणंतगुणा नीललेस्सा विसेसाहिया कण्हलेस्सा विसेसाहिया सलेस्सा विसेसाया:मल हिया ॥ दारं ॥ (मू. ६६) य. वृत्तौ. सर्वस्तोका अकषायिणः, सिद्धानां कतिपयानां च मनुष्याणामकषायित्वात् , तेभ्यो मानकषायिणो-मानकषा॥१३५॥ यपरिणामवन्तोऽनन्तगुणाः, षट्खपि जीवनिकायेषु मानकषायपरिणामस्यावाप्यमानत्वात् , तेभ्यः क्रोधकषायिणो विशेषाधिकाः तेभ्योऽपि मायाकषायिणो विशेषाधिकाः तेभ्योऽपि लोभकषायिणो विशेषाधिकाः, मानकषायपरिणामकालापेक्षया क्रोधादिकपायपरिणामकालस्य यथोत्तरं विशेषाधिकतया क्रोधादिकषायाणामपि यथोत्तरं विशे पाधिकत्वभावात् , लोभकषायिभ्यः सामान्यतः सकपायिणो विशेषाधिकाः, मानादिकषायिणामपि तत्र प्रक्षेपात्, 1& सकषायिण इत्यत्रैवं व्युत्पत्तिः कषायशब्देन कषायोदयः परिगृह्यते, तथा च लोके व्यवहारः-सकषायोऽयं ६ कषायोदयवानित्यर्थः, सह कषायण-कषायोदयेन ये वर्तन्ते ते सकषायोदया:-विपाकावस्थां प्राप्ताः खोदयमुपदर्श यन्तः कषायकर्मपरमाणवस्तेषु सत्सु जीवस्यावश्यं कषायोदयसम्भवात. सकपाया विद्यन्ते येषां ते सकषायिणः 18 कषायोदयसहिता इति तात्पर्यार्थः ॥ गतं कषायद्वारम् , इदानीं लेश्याद्वारम्-सर्वस्तोकाः शुक्ललेश्याः, लान्तका-18 दिष्वेवानुत्तरपर्यवसानेषु वैमानिकेषु देवेषु कतिपयेषु च गर्भव्युत्क्रान्तिकेषु कर्मभूमिकेषु सङ्ख्येयवर्षायुष्केषु मनुष्येषु | तिर्यक्रस्त्रीपुंसेषु च कतिपयेषु सङ्ख्येयवर्षायुष्केषु तस्याः संभवात, तेभ्यः पद्मलेश्याकाः सहयगुणाः, सा हि पन-| eeeeeeeeeeeeeeeeeeeeee ॥१३५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy