SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ वत्तीसगुणाओ बत्तीस रूबुत्तराओ” इति, वृद्धाचार्यैरप्युक्तं - 'तिंगुणा तिरुवअहिया तिरियां इत्थिया सुणेयचा । सत्तावीसगुणा पुण मणुयाणं तदहिया चेव ॥ १ ॥ बत्तीसगुणा बत्तीसरूवअहिया य तहय देवाणं । देवीओ पन्नत्ता जिणेहिं जियरागदोसेहिं ॥ २ ॥ " अवेदका अनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्यो नपुंसकवेदा अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात्, सामान्यतः सवेदकाः विशेषाधिकाः, स्त्रीवेदकपुरुषवेदकानामपि तत्र प्रक्षेपात् ॥ गतं वेदद्वारम् इदानीं कषायद्वारमाह एएसि णं भंते 1 सकसाईणं कोहकसाईणं माणकसाईणं मायाकसाईणं लोहकसाईणं अकसाईण व कयरे कयरेहिंतो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा १, गोयमा ! सवत्थोवा जीवा अकसाई माणकसाई अनंतगुणा कोहकसाई विसेसाहिया मायाकसाई विसेसाहिया लोहकसाई विसेसाहिया सकसाई विसेसाहिया । दारं ।। (सु. ६५) एएसि णं भंते ! जीवाणं सलेसाणं कण्साणं नीललेस्साणं काउलेस्साणं तेउलेस्साणं पम्हलेस्साणं सुकलेस्साणं अलेस्साण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुला वा विसेसाहिया वा १, गोयमा ! सवत्थोवा जीवा सुकलेस्सा पम्हलेस्सा संखेज्जगुणा तेउलेस्सा संखे १ तिरश्चां स्त्रियस्त्रिरूपाधिकास्त्रिगुणा ज्ञातव्याः । मनुजानां सप्तविंशतिगुणाः सप्तविंशत्यधिका एव पुनः ॥ १ ॥ देवानां द्वात्रिंशगुणा द्वात्रिंद्रूपाधिका देव्यः प्रज्ञप्ता जितरागद्वेषैर्जिनैः ॥ २ ॥ Jain Education metasonal For Personal & Private Use Only ww.jalnelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy