SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ मज्ञापनायाः मलयवृत्ती. ॥१३४॥ वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सवत्थोवा जीवा मणयोगी वययोगी असंखेजगुणा अयोगी अणंतगुणा काययोगी अणंतगुणा सयोगी विसेसाहिया । दारं ॥ (सू.६३) एएसिणं भन्ते ! जीवाणं सवेयगाणं इत्थीवेयगाणं पुरिसवेयगाणं ३ अस्प बहुत्वपदे नपुंसकवेयगाणं अवेयगाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा जीवा योगवेदपुरिसवेयगा इत्थीवेयगा संखेजगुणा अवेयगा अणंतगुणा नपुंसकवेयगा अणंतगुणा सवेयगा विसेसाहिया। दारं ॥ (सू.६४) | योरल्पसू. सर्वस्तोका मनोयोगिनः, सम्झिनः पर्याप्सा एव हि मनोयोगिनः ते च स्तोका इति, तेभ्यो वाग्योगिनोऽसङ्ख्येय-18 ६३-६४ गुणाः, द्वीन्द्रियादीनां वाग्योगिनां सज्ञिभ्योऽसङ्ख्यातगुणत्वात् , तेभ्योऽयोगिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्यः काययोगिनोऽनन्तगुणाः, वनस्पतीनामनन्तत्वात् , यद्यपि निगोदजीवानामनन्तानामेकं शरीरं तथापि तेनैकेन शरीरेण सर्वेऽप्याहारादिग्रहणं कुर्वन्तीति सर्वेषामपि काययोगित्वान्नानन्तगुणत्वव्याघातः, तेभ्यः सामान्यतः सयोगिनो विशेषाधिकाः, द्वीन्द्रियादीनामपि वाग्योगादीनां तत्र प्रक्षेपात् ॥ गतं योगद्वारम् , इदानीं वेदद्वारमाहसर्वस्तोकाः पुरुषवेदाः, सजिनामेव तिर्यग्मनुष्याणां देवानां च पुरुषवेदभावात् , तेभ्यः स्त्रीवेदाः सङ्ख्येयगुणाः, यत उक्तं जीवाभिगमे-"तिरिक्खजोणियपुरिसेहिंतो तिरिक्खजोणियइत्थीओ तिगुणीओ तिरूवाहियाओ य, तहा| मणुस्सपुरिसेहिंतो मणुस्सइत्थीओ सत्तावीसगुणाओ सत्तावीसरूवुत्तराओ य, तथा देवपुरिसेहिंतो देवित्थीओ ॥१३४॥ १ ग्रहणयोगापेक्षया तेनैकेनेति, तैजसकार्मणयोगरूपकाययोगापेक्षया तेनैकेनेति । Join Educatio For Personal & Private Use Only nebrar og
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy