________________
ते तथा तिर्यग्योनिकरुयायुःप्रतिसंवेदनात् तिर्यग्योनिकस्त्रियश्च ततः सङ्ग्येयगुणाः, ताभ्योऽधोलोकतिर्यग्लोके-11 अधोलोकतिर्यग्लोकसज्ञे प्रतरद्वये वर्तमानाः सङ्ख्येयगुणाः, बहको हि नारकादयः समुद्घातमन्तरेणापि तिर्यग्लोके तिर्यक्पश्चेन्द्रियस्त्रीत्वेनोत्पद्यन्ते तिर्यग्लोकवर्तिनश्च जीवास्तिर्यग्योनिकस्त्रीत्वेनाधोलौकिकग्रामेष्वपि च ते च तथोत्पद्यमाना यथोक्तं प्रतरद्वयं स्पृशन्ति तिर्यग्योनिकल्यायुःप्रतिसंवेदनाच तिर्यग्योनिकत्रियोऽपि, तथाऽधोलौकिकग्रामा योजनसहस्रावगाहाः पर्यन्तेर्वाक कचित्तदेशे नवयोजनशतावगाहा अपि तत्र काश्चित्तिर्यग्योनिकस्त्रियोऽवस्थानेनापि यथोक्तप्रतरद्वयाध्यासिन्यो वर्तन्ते ततो भवन्ति पूर्वोक्ताभ्यः सवेयगुणाः, ताभ्योऽधोलोके ४ सङ्ख्येयगुणाः, यतोऽधोलौकिकग्रामाः सर्वेऽपि च समुद्रा योजनसहस्रावगाहाः ततो नवयोजनशतानामयस्तात् या वर्त्तन्ते मत्सीप्रभृतिकास्तिर्यग्योनिकस्त्रियस्ताः खस्थानत्वात् प्रसूता इति सङ्येयगुणाः, क्षेत्रस्य सवेयगुणत्वात्, ताभ्यस्तिर्यग्लोके सङ्खयेयगुणाः । उक्तं तिर्यग्गतिमप्यधिकृत्याल्पबहुत्वम् , इदानीं मनुष्यगतिविषयमाह-क्षेत्रानुपातेन मनुष्याश्चिन्त्यमानास्त्रैलोक्ये त्रैलोक्यसंस्पर्शिनः सर्वस्तोकाः, यतो ये ऊर्द्ध लोकादधोलौकिकग्रामेषु समु-1 त्पित्सवो मारणान्तिकसमुद्घातेन समवहता भवन्ति ते केचित् समुद्घातवशाद् बहिर्निर्गतैः खात्मप्रदेशैस्त्रीनपि लोकान् स्पृशन्ति येऽपि चान्ये वैक्रियसमुद्घातमाहारकसमुद्घातं का गताः[प्राप्ताः] तथाविधप्रयत्नविशेषात् दूरतरमूद्धोधोविक्षिप्तात्मप्रदेशाः ये च केवलिसमुद्घातगतास्तेऽपि त्रीनपि लोकान् स्पृशन्ति स्तोकाश्चेति सर्वस्तोकाः,
dain Education intematonal
For Personal & Private Use Only
viww.jainelibrary.org