________________
eeeeeeeeeeeeeeeee
(मत्र १८४) बंधणपरिणामे णं भंते! कतिविधे पं० १, गो०! दुविहे पं०, तं०-णिबंधणपरिणामे लुक्खबंधणपरिणामे य,-'समणिद्धयाए बंधो न होति समलुक्खयाएवि ण होति । वेमायणिद्धलुक्खवणेण बंधो उ खंधाणं ॥१॥ णिद्धस्स णिद्वेण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएणं । निद्धस्स लुक्खेण उवेइ बंधो, जहण्णवज्जो विसमो समो वा ॥२॥?, गतिपरिणामे णं भंते ! कतिविधे पं०१, गो० ! दुविहे पं०, तं०-फुसमाणगतिपरिणामे य अफुसमाणगतिपरिणामे य, अहवा दीहगइपरिणामे य हस्सगइपरिणामे य २, संठाणपरिणामे णं भंते ! कतिविधे पं० १, गो० ! पंचविधे पण्णत्ते, तं०-परिमंडलसंठाणपरि० जाव आयतसंठाणपरिणामे ३, भेदपरिणामे णं भंते ! कतिविधे पं० १, गो० ! पंचविधे पं०, तं०-खंडभेदपरि० जाव उकरियाभेदपरि० ४, वण्णपरिणामे णं भंते ! कतिविधे पं० १, गो० ! पंचविधे पं०, तं०-कालवण्णप० जाव सुकिलवण्णपरि० ५, गंधपरिणामे णं भंते ! कतिविधे पं० १, गो० ! दुविहे पं०, तं०सुब्भिगंधपरि० दुब्भिगंधपरिणामे य ६, रसपरिणामे णं भंते ! कतिविधे पं० १, गो० ! पंचविहे पं०, तं०-तित्तरसपरिणामे जाव महुररसपरिणामे ७, फासपरिणामे णं भंते ! कतिविधे पं० १, गो० ! अट्ठविधे पं०, तं०-कक्खडफासपरिणामे य जाव लुक्खफासपरिणामे य ८,अगुरुलहुयपरिणामेणं भंते कतिविहे पं०१, गो०! एगागारे पं०१, सद्दपरिणामे णं भंते ! कतिविहे पं०१, गो०! दुविहे पं० तंजहा-सुन्भिसद्दपरिणामे य दुब्भिसद्दपरिणामे य १० से अजीवपरिणामे य (सूत्रं १८५) परिणामपदं समत्तं ॥१३॥ 'बंधणपरिणामे णं भंते !' इत्यादि, स्निग्धवन्धनपरिणामश्च रूक्षबन्धनपरिणामश्च, तत्र निग्धस्य सतो बन्धनप
Ta999025ada980200
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org