SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ रम्यकवर्षेषु अनन्तगुणाः, तेभ्योऽपि पञ्चसु देवकुरुषु पञ्चसूत्तरकुरुषु अनन्तगुणाः, तदेवमुक्ता अकर्मभूमकाः ॥ संप्रति | कर्मभूमकप्रतिपादनार्थमाह से किं तं कम्मभूमगा, कम्मभूमगा पन्नरसविहा पं०.०-पंचहिं भरहेहिं पंचहि एरवएहिं पंचहि महाविदेहेहि, ते समासओ दुविहा पं०, तं०-आयरिया य मिलिक्खू य, से किं तं मिलिक्खू, मिलिक्खू अणेगविहा पं०,०-सगा जवणा चिलाया सबरबब्बरमुरंडोभडगनिष्णगपक्कणिया कुलक्खगोंडसिहलपारसगोधा कोंचअंबडइदमिलचिल्लपुलिंदहारोसदोववोकाणगन्धा हारवा पहलियअज्झलरोमपासपउसा मलया य बंधुया य सूयलिकोंकणगमेयपल्हवमालव मग्गर आभासिआ कणवीर ल्हसिय खसा खासिय णदर मोंढ डोंबिल गलओस पओस ककेय अक्खाग हणरोमग हूणरोमग भरु मरुय चिलाय वियवासी य एवमाइ, सेचं मिलिक्खू ।। अथ के ते कर्मभूमकाः, सूरिराह कर्मभूमकाः पञ्चदशविधाःप्रज्ञसाः, तच पञ्चदशविधत्वं क्षेत्रभेदात्, तथा चाह-'पञ्चहिं भरहेहिं' इत्यादि. पञ्चभिर्भरतैः पञ्चभिरैरवतैः पञ्चभिर्महाविदेहेर्भिद्यमानाः पञ्चदशविधा भवन्ति, ते च पञ्चदशविधा अपि समासतो द्विविधाः प्रज्ञप्ताः, तद्यथा-आर्या म्लेच्छाश्च, तत्र आराद् हेयधर्मेभ्यो याताःप्राप्ता उपादेयधर्मेरित्यार्याः, "पृषोदरादयः" इति रूपनिष्पत्तिः, म्लेच्छा:-अव्यक्तभाषासमाचाराः, "म्लेच्छ अव्य-1 कायां वाचि" इति वचनात्, भाषाग्रहणं चोपलक्षणं, तेन शिष्टाऽसंमतसकलव्यवहारा म्लेच्छा इति प्रतिपत्तव्यं । 900000000000Sececasa9090sex म.१० JaintrucationMashal For Personal & Private Use Only inelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy