________________
प्रज्ञापनाओवमाउणो बजरिसहसंघयणा । हेमवएरनवए अहमिदनरा मिहुणवासी ॥१॥ चउसठ्ठी पिट्टकरंडयाण मणुयाण
१ प्रज्ञापयाः मल- तेसिमाहारो। भत्तस्स चउत्थस्स य गुणसीदिणऽवच्चपालणया ॥२॥" पञ्चसु हरिवर्षेषु पञ्चसु रम्यकेषु द्विपल्योप- नापदे मय० वृत्ती.
मायुषो द्विगव्यूतप्रमाणशरीरोच्छ्या वज्रर्षभनाराचसंहननाः समचतुरस्रसंस्थानाः षष्ठभक्तातिक्रमे आहारग्राहिणो नुष्यप्रज्ञा. अष्टाविंशत्यधिकशतसंख्यपृष्ठकरण्डकाश्चतुःषष्टिदिनान्यपत्यपालकाः, आह च-"हरिवासरम्मएसुं आउपमाणं सरीर
(सू. ३६) ॥५४॥
मुस्सेहो । पलिओवमाणि दोन्नि उ दोन्नि उ कोसुस्सिया भणिया ॥१॥छट्ठस्स य आहारो चउसद्विदिणाणि पालणा तेसिं । पिट्ठकरंडाण सयं अट्ठावीसं मुणेयचं ॥२॥” पञ्चसु देवकुरुषु पञ्चसूत्तरकुरुषु त्रिपल्योपमायुपो गव्यूतत्रयप्र-| माणशरीरोच्छ्रया समचतुरस्रसंस्थानावर्षभनाराचसंहननिनः षट्पञ्चाशदधिकशतद्वयप्रमाणपृष्ठकरण्डका अष्टमभक्ता-18 तिक्रमाहारिण एकोनपञ्चाशदिनान्यपत्यपालकाः, तथा चोक्तम्-"दोसुवि कुरूसु मणुया तिपल्लपरमाउणो तिको
सुच्चा । पिट्टिकरंडसयाई दो छप्पन्नाई मणुयाणं ॥१॥ सुसमसुसमाणुभावं अणुभवमाणाणऽवचगोवणया। अउणा& पण्णदिणाई अट्ठमभत्तस्समाहारो ॥२॥" एतेषु सर्वेष्वपि क्षेत्रेष्वन्तरद्वीपेधिव मनुष्याणामुपभोगाः कल्पद्रुमसंपादिताः, नवरमन्तरद्वीपापेक्षया पञ्चसु हैमवतेषु पञ्चसु हैरण्यवतेषु मनुष्याणामुत्थानबलवीर्यादिकं कल्पपादपफलानामाखादो भूमेर्माधुर्यमित्येवमादिका भावाः पर्यायानधिकृत्यानन्तगुणा द्रष्टव्याः, तेभ्योऽपि पञ्चसु हरिवर्षेषु पञ्चसु
स्टटटटटटटट
॥५४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org