________________
प्रज्ञापना
याः मल
य० वृत्तौ .
॥ ५५ ॥
तत्राल्पवक्तव्यत्वात् प्रथमतो म्लेच्छवक्तव्यतामाह - 'से किं तं' इत्यादि, अथ के ते म्लेच्छाः १, 'मिलिक्खू' इति निर्देश: प्राकृतत्वाद् आर्षत्वाच्च, सूरिराह - म्लेच्छा अनेकविधाः प्रज्ञप्ताः, तच्चानेकविधत्वं शक - यवन-चिलातशवर - बर्बरादिदेशभेदात्, तथा चाह - 'तंजहा सगा' इत्यादि, शकदेशनिवासिनः शकाः, यवनदेश निवासिनो यवनाः, एवं सर्वत्र, नवरममी नानादेशा लोकतो विज्ञेयाः ॥ आर्यप्रतिपादनार्थमाह
से किं तं []रिया, आ[य]रिया दुविहा पं० तं ० - इढिपत्ता [य]रिया य अणिडिपत्ता [य]रिया य, से किं तं हड्डिपत्ता[]रिया, डिपत्ता [] रिया छबिहा पं०, तं० - अरहंता चकवट्टी बलदेवा वासुदेवा चारणा विजाहरा, सेत्तं इडिपत्ता[]रिया । से किं तं अणिडिपत्ता [य]रिया, अणिडिपत्ता [य]रिया नवविहा प०, तं० - खेता [य]रियां जातिआ[य]रियों कुलारिओ कम्मारियों सिप्पारिओं भासारियाँ नाणारियाँ दंसणारियां चारिचारियों से किं तं खेत्तारिया १, खेत्तारिया अद्धछब्बीसतिविहाणा पं०, तं० - रायगिह मगह चंपा अंगा तह तामैलित्ति वंगा य । कंचणपुरं कलिंगा वाणारसी चेव कासी य ॥१०८॥ सीएय कोसला गॅयपुरं च कुरु सोरियं कुसट्टा य । कंपिल्लं पंचाली अहिछता जंगला चेव ॥ १०९ ॥ बीरवई सोरट्ठा मिहिर्ले बिदेहा य वच्छ कोसंबी । नंदिपुरं संडिल्ला भद्दिलपुरमेव मलया य ॥ ११० ॥ वेंइराड वच्छ वरणा अच्छा तह मत्ति॑यावह दसण्णा । सोत्ति॑येवई य चेदी वीर्यभयं सिंधुसोवीरा ॥ १११ ॥ मैंहुरा य सुरसेणा पौवा भंगी य माँस पुरिवहा । कुणाला कोडीवरिसं च लाटा य ॥ ११२ ॥ सेयवियविय जयरी केकयअद्धं च आरियं भणियं । इत्थुप्पत्ती
२५
Jain Education International
For Personal & Private Use Only
१ प्रज्ञापनापदे म नुष्यप्रज्ञा. (सू. ३७)
।। ५५ ।।
www.jainelibrary.org