________________
गतौ वर्तमाना इति, समुद्घातगताश्च सकललोकमापूरयन्ति, उक्तं च-'समुद्घातेन सर्वलोके' इति, अन्ये त्वभि-11 दधति-अतिबहवः खलु बादरापर्याप्ततेजःकायिकाः, एकैकपर्याप्तनिश्रया असंख्येयानामपर्याप्तानामुत्पादात्, ते च सध्मेष्वपि समुत्पद्यन्ते, सूक्ष्माश्च सर्वत्र विद्यन्ते इति, बादरापर्याप्ततेजःकायिकाः खखभवपर्यन्ते कृतमारणान्तिकसमुदघाताः सन्तः सकलमपि लोकमापूरयन्ति इति न कश्चिद्दोषः, अपि तु निरुपचरिततेजःकायिकसमुद्घातप्ररूपणागुणः, स्थापना-खस्थानेन लोकस्यासंख्येये भागे इति, पर्याप्सनिश्रयाऽपर्याप्तानामुत्पादात्, पर्याप्तानां च स्थानं मनुष्यक्षेत्रं, तच लोकासंख्येयतमभागमात्रमिति । सूक्ष्मपर्याप्तापर्याप्सतेजःकायिकसूत्रं सूक्ष्मपर्याप्तापर्याप्तपृथिवीकायिकसूत्रवद् भावनीयमिति ।
कहिणं भंते ! बादरवाउकाइयाणं ठाणा प०१, गोयमा! सहाणेणं सत्तसु घणवाएसु सत्तसु घणवायवलएसु सत्तसु तणुवाएसु सत्तसु तणुवायवलयेसु अहोलोए पायालेसु भवणेसु भवणपत्थडेसु भवणछिद्देसु भवणनिक्खुडेसु निरएसु निरयावलियासु निरयपत्थडेसु निरयछिद्देसु निरयनिक्खुडेसु उडलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु विमाणछिद्देसु विमाणनिक्खुडेसु तिरियलोए पाईणपईणदाहिणउदीण सत्वेसु चेव लोगागासछिद्देसु लोगनिक्खुडेसु य, एत्थणं बादरवाउकाइआणं पजत्तगाणं ठाणा प०, उववाएणं लोयस्स असंखेजेसु भागेसु, समुग्धाएणं लोयस्स असंखेजेसु भागेसु, सहाणेणं लोयस्स असंखेजेसु भागेसु । कहि णं भंते ! अपजत्चबादरवाउकाइयाणं ठाणा प०१, गोयमा! जत्थेव
Jain Educati
o
nal
For Personal & Private Use Only
W
inelibrary.org