________________
प्रज्ञापनाया मल
य० वृत्तौ.
॥३५७॥
आभिणिवोहियनाण एवं जहेव कण्हलेसाणं तहेव भाणियवं जाव चउहिं, एगंमि नाणे होज्जा, एगंमि केवलनाणे होजा ( सू २२४ ) पनवणाए भगवईए लेस्सापए तइओ उद्देसओ समत्तो ॥
' कहलेसे णं भंते ! जीवे कइसु नाणेसु होज्जा' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! द्वयोस्त्रिषु चतुर्षु च ज्ञानेषु भवति, तत्र द्वयोराभिनिवोधिक श्रुतज्ञानयोः त्रिषु आभिनिबोधिक श्रुतावधिज्ञानेषु यदिवाऽऽभिनिबोधिकश्रुतमनः पर्यायज्ञानेषु, इहावधिरहितस्यापि मनः पर्यवज्ञानमुपजायते, सिद्धप्राभृतादावनेकशस्तथा प्रतिपादनात्, अन्यच विचित्रा प्रतिज्ञानं तदावरणक्षयोपशमसामग्री, तत्र कस्यापि चारित्रिणोऽप्रमत्तस्याम पषध्याद्यन्यतमकतिपलब्धिसमन्वितस्य मनःपर्यायज्ञानावरणक्षयोपशमनिमित्ता सामग्री तथारूपाध्यवसायादिलक्षणा सम्पद्यते न त्ववधिज्ञानावरणक्षयोपशमनिमित्ता ततस्तस्य मनः पर्यवज्ञानमेव भवति, ननु मनः पर्यवज्ञानमतिविशुद्धस्योपजायते कृष्णलेश्या च संक्लिष्टाध्यवसायरूपा ततः कथं कृष्णलेश्याकस्य मनःपर्यायज्ञानसम्भवः १, उच्यते, इह लेश्यानां प्रत्येकास ज्येय लोका का शप्रदेशप्रमाणान्यध्यवसाय स्थानानि, तत्र कानिचित् मन्दानुभावान्यध्यवसायस्थानानि प्रमत्तसंयतस्यापि लभ्यन्ते, अत एव कृष्णनीलकापोतलेश्या अन्यत्र प्रमत्तसंयतान्ता गीयन्ते मनःपर्यवज्ञानं च प्रथमतोऽप्रमत्त संयतस्योत्पद्यते ततः प्रमत्तसंयतस्यापि लभ्यते इति सम्भवति कृष्णलेश्याकस्यापि मनः पर्यवज्ञानं चतुभिनिवोधिकश्रुतावधि मनः पर्यवज्ञानेषु, 'एवं जाव पम्हलेसे' इति एवं कृष्णलेश्योक्तेन प्रकारेण तावद्र वक्तव्यं
Jain Education International
For Personal & Private Use Only
१७ लेश्या| पदे उद्देशः
३
॥३५७॥
www.jainelibrary.org