SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना- स्तम्भितौ इव स्तम्भितौ भुजौ येषां ते कटकत्रुटितस्तम्भितभुजाः, तथा अङ्गदानि-बाहुशीर्षाऽऽभरणविशेषरूपाणि २२ स्थानयाः मल- 18 कुण्डले–कर्णाभरणविशेषरूपे तथा मृष्टी-मृष्टीकृतौ गण्डौ-कपोलौ यस्तानि मृष्टगण्डानि, कर्णपीठानि-कर्णाभरण- पदे भवनयवृत्ती. विशेषरूपाणि धारयन्तीत्येवंशीला अगदकुण्डलमृष्टगण्डकर्णपीठधारिणः, तथा विचित्राणि-नानारूपाणि हस्ताभर- वासिस्था णानि येषां ते विचित्रहस्ताभरणाः, तथा 'विचित्तमालामउलिमउडा' विचित्रा माला-कुसुमस्रग् मौलौ-मस्तके नं सू.४६ ॥८८॥ मुकुटं च येषां ते विचित्रमालामौलिमुकुटाः, तथा कल्याणकं-कल्याणकारि प्रवरं वस्त्रं परिहितं यैस्ते कल्याणकप्रवरवस्त्रपरिहिताः, सुखादिदर्शनाद् निष्ठान्तस्यात्र पाक्षिकः परनिपातः, तथा कल्याणकं-कल्याणकारि यत् प्रवरं माल्यं-पुष्पदाम यच्चानुलेपनं तद् धरन्तीति कल्याणकप्रवरमाल्यानुलेपनधराः, तथा भाखरा-देदीप्यमाना बो|न्दिः-शरीरं येषां ते भाखरबोन्दयः, तथा प्रलम्ब इति-प्रलम्बा या वनमाला ता धरन्तीति प्रलम्बवनमालाधराः, 'दिवेणं संघयणेणं'ति शक्तिविशेषमपेक्ष्य संहननेनेव संहननेन न तु साक्षात् संहननेन, देवानां संहननासंभवात् , संहननं हि अस्थिरचनात्मकं, न च देवानां अस्थीनि सन्ति, तथा चोक्तं जीवाभिगमे-“देवा असंघयणी, जम्हा तेसिं नेवट्ठी नेव सिरा" इत्यादि, 'दिवाए इडीए' दिव्यया-प्रधानया ऋद्या-परिवारादिकया दिव्यया धुत्सा-इष्टा ॥८८॥ र्थसंप्रयोगलक्षणया 'धु अभिगमने' इति वचनात्, दिव्यया प्रभया-भवनावासगतया, दिव्यया छायया-समुदायशोभया, दिव्येनार्चिषा-शरीरस्थरत्नादितेजोज्वालया, दिव्येन तेजसा शरीरप्रभवेन, दिव्यया लेश्यया-देहवर्णसुन्दर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy