SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ उक्तं च- "वयसो हाणीह जरा, पाणचाओ य मरणमादिहं । सह देहंमि तदुभयं तदभावे तं न कस्सेव ॥१॥" असङ्गा बाह्याभ्यन्तरसङ्गरहितत्वात् 'निच्छिन्न' इत्यादि, निस्तीर्ण-लङ्घितं सर्वदुःखं यैस्ते निस्तीर्ण सर्वदुःखाः, कुतः ? इत्याह- 'जातिजरामरणबंधणविमुक्का' जातिः - जन्म जरा-बयोहानिलक्षणा मरणं - प्राणत्यागरूपं बन्धनानि - तन्निबन्धनरूपाणि कर्माणि तैर्विशेषतो - निःशेषापगमनेन मुक्ता जातिजरामरणबन्धनविमुक्ताः, हेताबियं प्रथमा, यतो जातिजरामरणबन्धनविप्रमुक्तास्ततो निस्तीर्णसर्वदुःखाः, कारणाभावात्, ततोऽव्याबाधं सौख्यं शाश्वतं सिद्धा अनुभवन्ति ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां द्वितीयं स्थानपदं समाप्तम् ॥ Jain Education International 410104 १ वयसो हानिरिद्द जरा प्राणत्यागश्च मरणमादिष्टम् । सति देहे तदुभयं तद्भावे तन कस्यैव ॥ १ ॥ For Personal & Private Use Only tetwww.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy