________________
प्रज्ञापनायाः मलय० वृत्ती.
॥१४२॥
तत्वात् , जीवास्तिकायो द्रव्यार्थतया सर्वस्तोकः, प्रदेशार्थतयाऽसङ्ख्येयगुणः, प्रतिजीवं लोकाकाशप्रदेशपरिमाण
३ अल्पप्रदेशभावात् , तथा सर्वस्तोकः पुद्गलास्तिकायो द्रव्यार्थतया, द्रव्याणां सर्वत्रापि स्तोकत्वात् , स एव पुद्गलास्तिका- बहुत्वपदे यस्तत्तद्रव्यापेक्षया प्रदेशार्थतया चिन्त्यमानोऽसङ्ख्येयगुणः, ननु बहवः खलु जगत्यनन्तप्रदेशका अपि स्कन्धा विद्यन्ते अस्तिकाततोऽनन्तगुणाः कस्मान्न संभवन्ति ?, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात्, इह हि खल्पा अनन्तप्रदेशकाः स्कन्धाः पर- यद्वार माण्वादयस्त्वतिबहवः, तथा च वक्ष्यति सूत्रम् –“सवत्थोवा अणंतपएसिया खंधा दबट्ठयाए, परमाणुपोग्गला | सूत्रं. ७९ दवट्टयाए अणंतगुणा, संखेजपएसिया खंधा दवट्टयाए संखेजगुणा, असंखेजपएसिया खंधा दबट्टयाए असंखेजगुणा" इति, ततो यदा सर्व एव पुद्गलास्तिकायः प्रदेशार्थतया चिन्त्यते तदाऽनन्तप्रदेशकानां स्कन्धानामतिस्तोकत्वात् परमाणूनां चातिबहुत्वात् तेषां च पृथक पृथक द्रव्यत्वात असङ्ख्येयप्रदेशकानां च स्कन्धानां परमाण्वपेक्षया|ऽसद्ध्येयगुणत्वादसङ्ख्येयगुण एवोपपद्यते नानन्तगुण इत्यर्थः, 'अद्धासमए न पुच्छिजई' इति, अद्धासमयो द्रव्यार्थ-| प्रदेशार्थतया न पृच्छयते, कुतः ? इत्याह-प्रदेशाभावात् , आह-कोऽयमद्धासमयानां द्रव्याथैतानियमो ?, यावता। प्रदेशार्थताऽपि तेषां विद्यते एव, तथाहि-यथाऽनन्तानां परमाणनां समुदायः स्कन्धो भण्यते स च द्रव्यं तद- ॥१४२॥ वयवाश्च प्रदेशाः तथेहापि सकलः कालो द्रव्यं तदवयवाश्च समयाः प्रदेशा इति, तदयुक्तं, दृष्टान्तदाष्टोन्तिकवैषम्यात् , परमाणूनां समुदायः तदा स्कन्धो भवति यदा ते परस्परसापेक्षतया परिणमन्ते, परस्परनिरपेक्षाणां केव
jain Educatio
n
al
For Personal & Private Use Only
www.jainelibrary.org