SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलय० वृत्तौ . ॥१५२॥ ज्जगुणा तिरियलोए संखिज्जगुणा । खित्ताणुवाएणं सवत्थोवा तेइंदिया पज्जत्तया उडलोए उड्डलोयतिरियलोए असंखिज्जगुणा तेलुके असंखिजगुणा अहोलोयतिरियलोए असंखिज्जगुणा अहोलोए संखिज्जगुणा तिरियलोए संखिज्जगुणा । खित्ताणुवाएणं सर्व्वत्थोवा चउरिंदिया जीवा उड्डलोए उड्डलोयतिरियलोए असंखिजगुणा तेलोके असंखिजगुणा अहो - लोयतिरियलोए असंखिज्जगुणा अहोलोए संखिज्जगुणा तिरियलोए संखिज्जगुणा । खित्ताणुवारणं सवत्थोवा चउरिंदिया जीवा अपजत्तया उड्डलो उड्डलोयतिरियलोए असंखिज्जगुणा तेलुके असंखिज्जगुणा अहोलोयतिरियलोए असंखिजगुण असंखगुणा तिरियलोए संखिजगुणा । खिचाणुवाएणं सङ्घत्थोवा चउरिंदिया जीवा पजत्तया उड्ढलोए उड्डलोयतिरियलोए असंखिञ्जगुणा तेलोके असंखिञ्जगुणा अहोलोयतिरियलोए असंखिजगुणा अहोलोए संखिजगुणा तिरियलोए संखिज्जगुणा ( सू० ८६ ) 'क्षेत्रानुपातेन' क्षेत्रानुसारेण चिन्त्यमाना द्वीन्द्रियाः सर्वस्तोका ऊर्द्धलोके, ऊर्द्धलोकस्यैकदेशे तेषां संभवात्, तेभ्य ऊर्द्धलोकतिर्यग्लोके प्रतरद्वयरूपेऽसङ्ख्येयगुणाः, यतो ये ऊर्द्धलोकात्तिर्यग्लोके तिर्यग्लोकादूर्द्ध लोके द्वीन्द्रियत्वेन समुत्पत्तुकामास्तदायुरनुभवन्त ईलिकागत्या समुत्पद्यंते ये च द्वीन्द्रिया एवं तिर्यग्लोकादूर्द्धलोके ऊर्द्धलोकाद्वा तिर्यग्लो के द्वीन्द्रियत्वेनान्यत्वेन वा समुत्पत्तुकामाः कृतप्रथममारणान्तिकसमुद्घाताः अत एव द्वीन्द्रियायुः प्रतिसंवेदयमानाः समुद्घातवशाच दूरतर विक्षिप्तनिजात्मप्रदेशदण्डा ये च प्रतरद्वयाध्यासितक्षेत्रसमासीनास्ते यथोक्त Jain Education International 3 For Personal & Private Use Only ३ अल्प बहुत्वपदे क्षेत्रानु. विकले - न्द्रिया० सू. ८६ ॥१५२॥ www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy