________________
प्रज्ञापनाया: मलयवृत्ती.
S999
॥१३६॥
तेजोलेश्याकाश्चिन्त्यन्ते ततो भवन्त्यसङ्ख्येयगुणाः यावता तिर्यसम्मिश्रतया पालेश्याकेभ्यस्तिर्यसम्मिश्रा एव ||३ भल्पतेजोलेश्याकाश्चिन्त्यन्ते तिर्यश्चश्च पालेश्या अपि अतिवहवस्ततः सङ्ख्येयगुणा एवं लभ्यन्ते नासोयगुणा इति, बहुत्वपदे तेभ्योऽलेश्याका अनन्तगुणाः, सिद्धानाभनन्तत्वात् , तेभ्यः कापोतलेश्या अनन्तगुणाः, वनस्पतिकायिकानामपि दृष्टिज्ञाकापोतलेश्यायाः संभवात्, वनस्पतिकायिकानां च सिद्धेभ्योऽप्यनन्तगुणत्वात् , तेभ्योऽपि नीललेश्या विशेषा- नानानाधिकाः, प्रभूततराणां नीललेश्यासंभवात् , तेभ्योऽपि कृष्णलेश्याका विशेषाधिकाः, प्रभूततमानां कृष्णलेश्याक
मल्प. सू. त्वात् , तेभ्यः सामान्यतः सलेश्या विशेषाधिकाः, नीललेश्याकादीनामपि तत्र प्रक्षेपात्॥ गतं लेश्याद्वारम् , इदानी
६७-६८ सम्यक्त्वद्वारमाह
एएसिणं भंते ! जीवाणं सम्मद्दिहीणं मिच्छादिट्ठीणं सम्मामिच्छादिट्ठीणं च कयरे कयरेहितो अप्पा वा बहुया वा तुल्लावा विसेसाहिया वा?, गोयमा सवत्थोवा जीवा सम्मामिच्छदिट्ठी सम्मदिट्ठी अणंतगुणा मिच्छादिट्ठी अणंतगुणा । दारं ।(सू.६७) एएसिणं भंते! जीवाणं आभिणिबोहियणाणीणं सुयणाणीणं ओहिणाणीणं मणपज्जवणाणीणं केवलणाणीण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा सवत्थोवा जीवा मणपज्जवणाणी ओहिनाणी
|॥१३६॥ असंखेज्जगुणा आभिणिबोहियनाणी सुयनाणी दोवि तुल्ला विसेसाहिया केवलनाणी अर्णतगुणा । एएसि णं भंते ! जीवाणं मइअनाणीणं सुयअबाणीणं विभंगणाणीण य कयरे कयरेहिंतो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा ?, गोयमा!
Jain Educati
o nal
For Personal & Private Use Only
ainelibrary.org