________________
प्रज्ञापनाया: मलयवृत्ती.
॥१४८॥
ग्लोके-ऊर्द्धलोकतिर्यग्लोकसझे प्रतरद्वयेऽसङ्ख्येयगुणाः, तद्धि ज्योतिष्काणा प्रत्यासन्नमिति खस्थानं, तथा भव-18 ३ अस्पनपतिव्यन्तरज्योतिष्का मन्दरादौ सौधर्मादिकल्पगताः खस्थाने गमागमेन तथा ये सौधर्मादिषु देवत्वेनोत्पित्सवो बहुत्वपदे देवायुः प्रतिसंवेदयमानाः खोत्पत्तिदेशमभिगच्छन्ति ते यथोक्तं प्रतरद्वयं स्पृशन्ति ततः सामस्त्येन यथोक्तप्रतरद्वय
गत्यपेक्षसंस्पर्शिनः परिभाव्यमाना अतिबहव इति पूर्वोक्तेभ्योऽसङ्ख्येयगुणाः, तेभ्यस्त्रैलोक्यसंस्पर्शिनः सङ्ख्येयगुणाः, यतो
याऽल्प. भवनपतिव्यन्तरज्योतिष्कवैमानिका देवाः तथाविधप्रयत्नविशेषवशतो वैक्रियसमुद्घातेन समवहताः सन्तः त्रीनपि
सूत्रं. ८३ लोकान् स्पृशन्ति ते चेत्थं समवहताः प्रागुक्तप्रतरद्वयस्पर्शिभ्यः सङ्ख्येयगुणाः केवलवेदसोपलभ्यन्ते इति सङ्ग्येयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके-अधोलोकतिर्यग्लोकसजे प्रतरद्वये वर्तमानाः सहयगुणाः, तद्धि प्रतरद्विक भवनपतिव्यन्तरदेवानां प्रत्यासन्नतया खस्थानं तथा बहवो भवनपतयः खभवनस्थाः तिर्यग्लोकगमागमेम तथोद्वर्त्तमानाः तथा वैक्रियसमुद्घातेन समवहतास्तथा तिर्यग्लोकवर्त्तिनस्तिर्यक्रपञ्चेन्द्रियमनुष्या वा भवनपतित्वेनोत्पद्यमाना भवनपत्यायुरनुभवन्तो यथोक्तप्रतरद्वयसंस्पर्शिनोऽतिवहव इति सजयगुणाः, तेभ्योऽधोलोके सहयगुणाः, भवनपतीनां स्वस्थानमितिकृत्वा, तेभ्यस्तिर्यग्लोके सद्ध्येयगुणाः, ज्योतिष्कव्यन्तराणां खस्थानत्वात् । अधुना देवी- ॥१४॥ रधिकृत्याल्पबहुत्वमाह-खेत्ताणुवाएणं' इत्यादि, सर्व देवसूत्रमिवाविशेषेण भावनीयं । तदेवमुक्तं देवविषयमौधिकमल्पबहुत्वम् , इदानीं भवनपत्यादिविशेषविषयं प्रतिपिपादयिषुः प्रथमतो भवनपतिविषयमाह
Jain Education Interational
For Personal & Private Use Only
www.iainelibrary.org