SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना याः मल य० वृत्तौ . ॥१५३॥ संखिञ्जगुणा अहोलोए संखिज्जगुणा तिरियलोए असंखिञ्जगुणा । खित्ताणुवाएणं सङ्घत्थोवा पंचिंदिया अपञ्जत्तया तेलोक उड्डलोयतिरियलोए संखेज्जगुणा अहोलोय तिरियलोए संखिञ्जगुणा उड्डलोए संखिञ्जगुणा अहोलोए संखिञ्जगुणा तिरियलोए असंखिज्जगुणा । खित्ताणुवाएणं सवत्थोवा पंचिंदिया पजत्ता उडलोए उडलोयतिरियलोए असंखिञ्जगुणा तेलुक्के संखिज्जगुणा अहोलोयतिरियलोए संखिज्जगुणा अहोलोए संखिज्जगुणा तिरियलोए असंखिञ्जगुणा (सू० ८७ ) क्षेत्रपा चिन्त्यमानाः पञ्चेन्द्रियाः सर्वस्तोका स्त्रैलोक्ये - त्रैलोक्य संस्पर्शिनः, यतो येऽधोलोका दुर्द्धलोके ऊर्द्धलोकाद्वाऽधोलोके शेषकायाः पञ्चेन्द्रियायुरनुभवन्स ईलिकागत्या समुत्पद्यन्ते ये च पञ्चेन्द्रिया ऊर्द्धलोकादधोलोके अधोलोकादूर्द्धलोके शेषकायत्वेन पञ्चेन्द्रियत्वेन वोत्पित्सवः कृतमारणान्तिकसमुद्घाताः समुद्घातयशा चोत्पत्तिदेशं यावत् विक्षिप्तात्मप्रदेशदण्डाः पञ्चेन्द्रियायुरद्याप्यनुभवन्ति ते त्रैलोक्यसंस्पर्शिनः ते चाल्पे इति सर्वस्तोकाः, तेभ्य ऊर्द्धलोकतिर्यग्लोके प्रतरद्र्यरूपे असङ्ख्येयगुणाः, प्रभूततराणामुपपातेन समुद्घातेन वा यथोक्तप्रतरद्वयसंस्पर्शसंभवात्, तेभ्योऽधोलोकतिर्यग्लोके सोयगुणाः, अतिप्रभूततराणामुपपातसमुद्घाताभ्यामधोलोकतिर्यग्लोकसञ्ज्ञप्रतरद्वयसंस्पर्श भावात्, तेभ्य ऊर्द्धलोके सङ्ख्येयगुणाः, वैमानिकानामवस्थानभावात्, तेभ्योऽधोलोके सङ्ख्येयगुणाः, वैमानिकदेवेभ्यः सङ्ख्येयगुणानां नैरयिकाणां तत्र भावात्, तेभ्यस्तिर्यग्लोकेऽसङ्ख्येयगुणाः, संमूच्छिमजलचरखचरादीनां व्यन्तरज्योतिष्काणां संमूच्छिममनुष्याणां तत्र भावात् । एवं पञ्चेन्द्रियापर्याप्तसूत्रमपि भाव Jain Education International For Personal & Private Use Only ३ अल्प बहुपदे क्षेत्रानु० पञ्चेन्द्रि याल्प. सूत्रं. ८७ ॥१५३॥ www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy