________________
प्रज्ञापना- 'कइविहा णं भंते ! पजवा पत्नत्ता ?' इति, अथ केनाभिप्रायेण गौतमखामिना भगवानेवं पृष्टः ?, उच्यते, ४५ पर्याययाः मल- उक्तमादौ प्रथमे पदे प्रज्ञापना द्विविधा प्रज्ञप्ता, तद्यथा-जीवप्रज्ञापना अजीवप्रज्ञापना चेति, तत्र जीवाश्चाजीवाश्च पदे जीवयवृत्ती.
द्रव्याणि, द्रव्यलक्षणं चेदम्-'गुणपर्यायवद्रव्य'मिति (तत्त्वा० अ०५ सू० ३१) ततो जीवाजीवपर्यायभेदावगमार्थ- पर्यायाः
मेवं पृष्टवान् , तथा च भगवानपि निर्वचनमेवमेवाह-'गोयमा ! दुविहा पजवा पन्नत्ता, तंजहा-जीवपजवा य सू.१०३ ॥१७॥
अजीवपजवा य' इति, तत्र पर्याया गुणा विशेषा धर्मा इत्यनर्थान्तरं, ननु सम्बन्ध प्रतिपादयतेदमुक्तम्-इह | त्वौदयिकादिभावाश्रयपर्यायपरिमाणावधारणं प्रतिपाद्यत इति, औदयिकादयश्च भावा जीवाश्रयाः, ततो जीवपोया एव गम्यन्ते अथ चास्मिन्निर्वचनसूत्रे द्वयानामपि पर्याया उक्तास्ततो न सुन्दरः सम्बन्धः, तदयुक्तम् , अभिप्रायापरिज्ञानात्, औदयिको हि भावः पुद्गलवृत्तिरपि भवति, ततो जीवाजीवभेदेनौदयिकभावस्य द्वैविध्यान्न सम्ब-| न्धकथननिवेचनसूत्रयोर्विरोधः । सम्प्रति सम्बन्ध (पर्याय)परिमाणावगमाय पृच्छति-'जीवपजवा णं भंते ! किं|
संखेजा' इत्यादि, इह यस्माइनस्पतिसिद्धवर्जाः सर्वेऽपि नैरयिकादयः प्रत्येकमसङ्ग्येयाः मनुष्येष्वसङ्ख्येयत्वं संमूINIछिममनुष्यापेक्षया वनस्पतयः सिद्धाश्च प्रत्येकमनन्ताः ततः पर्यायिणामनन्तत्वाद् भवन्त्यनन्ता जीवपयायाः॥ ॥१७९॥
तदेवं गौतमेन सामान्यतो जीवपर्यायाः पृष्टाः भगवानपि सामान्येन निर्वचनमुक्तवान् , इदानीं विशेषविषयं प्रश्नं गौतम आह
Jain Education International
For Personal & Private Use Only
awww.jainelibrary.org