SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया: मलय० वृत्ती. ॥३६५॥ मवेत् कापोतलेश्या ?, भगवानाह-गौतम! मायमर्थः समर्थः, किं तु इतः-अपरिपक्काम्रफलादेरनिष्टतरिकैवेत्यादि ||१७ लेश्याप्राग्वत् ॥'तेउलेस्सा णं भंते ' इत्यादि, तेषामेव आम्रफलादीनां पक्कानां तत्रेषद्यत् किमपि पक्कं लोके पक्कं व्यव- पदे उद्देशः |हियते तत आह-पर्यायापन्नानां-परिपूर्णपाकपर्यायप्रासानां, एतदेव वर्णादिभिर्निरूपयति-वर्णेन प्रशस्तेनएकान्ततः प्रशस्येन तथा प्रशस्तेन गन्धेन प्रशस्तेन स्पर्शनोपेताना याग रसः, एतावत्युक्ते गौतम आह-रसमधिकृत्य एतद्पा-पक्काम्रादिफलरूपा तेजोलेश्या भवेत् !, भगवानाह-नायमर्थः समर्थः, किंतु परिपक्काम्रफलादेरिष्टतरिकैवेखादि प्राग्वत् 'पम्हलेसाए पुच्छा' सूत्रपाठोऽक्षरगमनिका च प्राग्वत् , नवरं 'से जहानामए' इति सा-लोकप्रसिद्धा 'यथा' येन प्रकारेण नाम यस्याः सा यथानामिका पुंस्त्वं सूत्रे प्राकृतलक्षणवशात् , प्राकृते हि लिङ्गमनियतं, यदाह पाणिनिः खप्राकृतलक्षणे-लिङ्ग व्यभिचार्यपी'ति 'चन्द्रप्रभा इति वेति चन्द्रस्येव प्रभा-आकारो यस्याः सा चन्द्रप्रभा मणिशिलाकेव मणिशिलाका वरं च तत् सीधु च वरसीधु वरा चासी वारुणी च वरवारुणी पत्र:धातकीपत्रनिष्पाद्य आसवः पत्रासवः एवं पुष्पासवः फलासवश्च परिभावनीयः चोओ-गन्धद्रव्यं तनिष्पाद्य आसवः चोयासवः, पत्रादिविशेषेण व्यतिरिक्त आसव आसव इति गीयते, मधुमेरककापिशायनानि मद्यविशेषाः, मूल- ॥३६५॥ दलखजूरसारनिष्पन्न आसवः खजूरसारः मृद्वीका-द्राक्षा तत्सारनिष्पन्नो मृवीकासारः सुपक्केचुरसमूलदलनिष्पन्नःसुपक्वेक्षुरसः अष्टभिः शास्त्रप्रसिद्धैः पिष्टैः निष्ठिता अष्टपिष्टनिष्ठिता जम्बूफलवत् कालेव कालिका जम्बूफलकालिका dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy