SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ कलग्रीवादिरो मपक्षिशरीरवत् अतिबीभत्ससंस्थानोपेतं यदप्युत्तरवैक्रियं तदपि इंडसंस्थानमेव, तथाहि — यद्यपि ते वयमतिसुन्दरं शरीरं विकुर्विष्याम इत्यभिसन्धिना शरीरमारभन्ते तथापि तेषामत्यन्ताशुभतथाविधनामकर्मोदयादवाशुभतरमेवोपजायते इति । असुरकुमारसूत्रे भवधारणीयं समचतुरस्त्रसंस्थानं तथाभवस्वाभाव्यात् उत्तरखैक्रियं तु नानासंस्थितं, खेच्छया तस्य निष्पत्तिभावात् । पृथिव्यादिविषयाणि तु सूत्राणि सुप्रतीतान्येव । सम्प्रति स्पृष्टद्वारमाह भंते! सदा सुति अपुट्ठाई सद्दाई सुणेति १, गो० ! पुट्ठाई सद्दाई सुणेति नो अपुट्ठाई सद्दाईं सुणेति, पुट्ठाई भंते ! रुवाई पासति अट्ठाई पासति ?, गो० ! नो पुट्ठाई रुवाई पासति, अपुट्ठाई रुवाई पासति, पुट्ठाई भंते ! गंधाई अग्घाइ अपुट्ठाई गंधा अग्घा १, गो० ! पुट्ठाई गंधाई अग्घाइ नो अपुट्ठाई अग्घाइ, एवं रसाणवि फासाणवि, णवरं रसाई अस्साएति फासाई पडिसंवेदेतित्ति अभिलावो काय हो । पविट्ठाई भंते! सद्दाई सुणेति अपविट्ठाई सद्दाईं सुणेति ?, गो० ! पविट्ठाई सद्दाई सुणेति नो अपविट्ठाई सद्दाई सुणेति, एवं जहा पुट्ठाणि तहा पविट्ठाणिवि । ( सूत्रं १९४ ) 'पुट्ठाई भंते! सद्दाई सुणेति' इत्यादि, प्राकृतत्वात् सूत्रे शब्दस्य नपुंसकत्वं, अन्यथा पुंस्त्वं प्रतिपत्तव्यं स्पृष्टान् भदन्त ! श्रोत्रेन्द्रियमिति कर्तृपदं सामर्थ्याल्लभ्यते शब्दान् शृणोति, तत्र स्पृश्यन्ते इति स्पृष्टास्तान् तनौ रेणुमिवालिङ्गितमात्रानित्यर्थः, 'पुढं रेणुं व तनुंमि' [ स्पृष्टं तनौ रेणुवि ] इति वचनात् शब्द्यन्ते - प्रतिपाद्यन्ते अर्था Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy