________________
पयुक्ताः, मणिकनकरत्नादीनां परिग्रहसंज्ञोपयोगहेतूनां तेषा सदा सन्निहितत्वात् , संततिभावं यथोक्तरूपं प्रतीत्य है। पुनराहारसंज्ञोपयुक्ता अपि यावत्परिग्रहसंज्ञोपयुक्ता अपि, अल्पवहुत्वचिन्तायां सर्वस्तोका आहारसंज्ञोपयुक्ताः, आहारेच्छाविरहकालस्यातिप्रभूततया आहारसंज्ञोपयोगकालस्य चातिस्तोकतया तेषा पृच्छासमये सर्वस्तोकानां तेषामवाप्यमानत्वात् , ततो भयसंज्ञोपयुक्ताः सङ्ख्येयगुणाः, भयसंज्ञायाः प्रसूतानां प्रभूतकालं च भावात् , तेभ्योऽपि मैथुनसंज्ञोपयुक्ताः सङ्ख्येयगुणाः, तेभ्यः परिग्रहसंज्ञोपयुक्ताः सङ्ख्येयगुणाः, जीवापेक्षया बहवो वक्तव्यास्ते च तथैव भाविता इति । इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायामष्टमं संज्ञाख्यं पदं समाप्त ।
xe
॥ इति श्रीमन्मलयगिर्याचार्यविहितवृत्तियुतमष्टमं संज्ञापदं समाप्तम् ॥
dain Education International
For Personal & Private Use Only
elesbrary.org