________________
११भाषा
प्रज्ञापना
से पूणं भंते ! मण्णामीति ओहारिणी भासा चिंतेमीति ओहारिणी भासा अह मण्णामीति ओधारिणी भासा अह चिंतेयाः मल
मीति ओधारणी भासा तह मण्णामीति ओधारिणी भासा तह चिंतेमीति ओहारिणी भासा ?, हंता गो० ! मण्णामीति य० वृत्ती. ओधारिणी भासा चिंतेमीति ओधारिणी भासा अह मण्णामीति ओधारिणी भासा अह चिंतेमीति ओधा० तह मण्णा
मीति ओधा० तह चिंतेमीति ओधा०, ओहारिणी णं भंते ! भासा किं सच्चा मोसा सच्चामोसा असच्चामोसा ?, गो० ! ॥२४६॥
सिय सच्चा सिय मोसा सिय सच्चामोसा सिय असच्चामोसा, से केणद्वेणं भंते ! एवं बुञ्चति-ओधारिणी णं भासा सिय सच्चा सिय मोसा सिय सच्चामोसा सिय असच्चामोसा?, गो! आराहिणी सच्चा विराहिणी मोसा आराहणविराहिणी सच्चामोसा जाणेव आराहणी णेव विराहिणी णेवाराहणविराहिणी सा असच्चामोसा णाम सा चउत्थी भासा, से तेणटेणं गोयमा!
एवं वुचति-ओहारिणी णं भासा सिय सच्चा सिय मोसा सिय सच्चामोसा सिय असच्चामोसा (सूत्रं १६१)॥ ST से णूणं भंते ! मण्णामि इति ओहारिणी भासा' इत्यादि, सेशब्दो अथशब्दार्थः, स च वाक्योपन्यासे, नूनमुपमानावधारणतकेंप्रश्नहेतुषु इहावधारणे, भदन्त ! इत्यामन्त्रणे, मन्ये-अवबुध्ये इति-एवं, यदुत अवधारणी भाषा अवधार्यते-अवगम्यतेऽर्थोऽनयेत्यवधारणी-अवबोधबीजभूता इत्यर्थः, भाष्यते इति भाषा, तद्योग्यतया परिणामितनिसृज्यमानद्रव्यसंहतिः, एष पदार्थः, वाक्यार्थः पुनरयं-अथ भदन्त ! एवमहं मन्ये, यदुतावश्यम|वधारणी भाषेति, न चैतत् सकृत् अनालोच्यैव मन्ये, किन्तु चिन्तयामि युक्तिद्वारेणापि परिभावयामीति-एवं
302999999999900
॥२४६॥
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org