________________
प्रज्ञापनायाः मलय० वृत्तौ.
॥१८॥
जीवपणवणा पणापण्णवणा य (मु०दा दविहा पण्णत्ता,
नजीवप्रज्ञापना, चशब्दो प्राग्वत् । तत्राल्पवक्तव्यत्वात्प्रथमतोऽसंसारसमापन्नजीवप्रज्ञापनामभिधित्सुस्तद्विषयं ।।
१प्रज्ञापप्रश्नसूत्रमाह
नापदे सिसे किं तं असंसारसमावण्णजीवपण्णवणा?, असंसारसमावण्णजीवपण्णवणा दुविहा पण्णता, तंजहा-अणन्तरसिद्धअसंसार- प्रज्ञाप. समावण्णजीवपण्णवणाय परम्परसिद्धअसंसारसमावण्णजीवपण्णवणा य (सू०६) से किं तं अणन्तरसिद्धअसंसारसमावण्णजीवपण्ण- (सू. ६-७) वणा ?, अणन्तरसिद्धअसंसारसमावण्णजीवपण्णवणा पण्णरसविहा पण्णत्ता,तंजहा-तित्थसिद्धा अतित्थसिद्धा तित्थगरसिद्धा अतिस्थगरसिद्धा सयंबुद्धसिद्धा पत्तेयबुद्धसिद्धा बुद्धबोहियसिद्धा इत्थीलिङ्गसिद्धा पुरिसलिङ्गसिद्धा नपुंसकलिङ्गसिद्धा सलिङ्गसिद्धा अनलिङ्गसिद्धा गिहिलिङ्गसिद्धा एगसिद्धा अणेगसिद्धा (मू०७) ___ अथ का सा असंसारसमापन्नजीवप्रज्ञापना ?, सूरिराह-असंसारसमापन्नजीवप्रज्ञापना द्विविधा प्रज्ञप्ता,तद्यथाअनन्तरसिद्धासंसारसमापन्नजीवप्रज्ञापना च परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापना च, तत्र न विद्यतेऽन्तरं-व्यव-| धानमर्थात्समयेन येषां तेऽनन्तरास्ते च ते सिद्धाश्चानन्तरसिद्धाः, सिद्धत्वप्रथमसमये वर्तमाना इत्यर्थः, ते च तेऽ-| संसारसमापन्नजीवाश्चानन्तरसिद्धासंसारसमापन्नजीवास्तेषां प्रज्ञापनाऽनन्तरसिद्धाऽसंसारसमापन्नजीवप्रज्ञापना, चश- ॥१८॥ ब्दः स्वगतानेकभेदसूचकः, तथा विवक्षिते प्रथमे समये यः सिद्धस्तस्य यो द्वितीयसमयसिद्धः स परस्तस्यापि यस्तृतीयसमयसिद्धः स परः, एवमन्येऽपि वाच्याः, परे च परे चेति वीप्सायां 'पृषोदरादय' इति परम्पर
dain Education International
For Personal & Private Use Only
www.jainelibrary.org