SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाःमलय० वृत्ती. ३ अल्पबहुत्वपदे बादराणा मल्प. ॥१२९॥ येयगुणाः, ततः प्रत्येकबादरवनस्पतिकायिका अपर्याप्सका असङ्ख्येयगुणाः ततो वादरनिगोदा अपर्याप्तका असङ्ख्येयगुणाः ततो बादरपृथिवीकायिका अपर्याप्तका असङ्ख्येयगुणाः ततो बादराकायिका अपर्याप्सका असङ्ख्येयगुणाः बादरवायुकायिका अपर्याप्ता यथोत्तरमसङ्ख्येयगुणाः वक्तव्याः, यद्यपि चैते प्रत्येकमसत्येयलोकाकाशप्रदेशप्रमाणास्तथाप्यसक्यातस्थासङ्ख्यातभेदभिन्नत्वात् इत्थं यथोत्तरमसङ्ख्येयगुणत्वं न विरुध्यते, तेभ्यो बादरवायुकायिकापर्याप्तेभ्यो बादरवनस्पतिकायिका जीवाः पर्याप्ता अनन्तगुणाः,प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात् , तेभ्यः सामान्यतो बादराः पर्याप्तका विशेषाधिकाः, बादरतेजःकायिकादीनां पर्याप्तानां तत्र प्रक्षेपात्, तेभ्यो बादरवनस्पतिकायिका अपर्याप्तका असत्येयगुणाः, एकैकपर्याप्तवादरवनस्पतिकायिकनिगोदनिश्रयाऽसङ्ख्येयानामपर्याप्तबादरवनस्पतिकायिकनिगोदानामुत्पादात्, तेभ्यः सामान्यतो बादरा अपर्याप्ता विशेषाधिकाः, बादरतेजाकायिकादीनामप्यपर्यासानां तत्र प्रक्षेपात्, तेभ्यः पर्याप्सापर्याप्तविशेषणरहिताः सामान्यतो बादरा विशेषाधिकाः, बादरपर्याप्ततेजःकायिकादीनामपि तत्र प्रक्षेपात् ॥गतानि बादराश्रितान्यपि पञ्च सूत्राणि, सम्प्रति सूक्ष्मवादरसमुदायगतां पश्चसूत्रीमभिधित्सुः प्रथमत औधिक सूक्ष्मवादरसूत्रमाह एएसिणं भंते ! सुहमाणं सुहुमपुढवीकाइयाणं सुहमआउकाइयाणं सुहमतेउकाइयाणं सुहुमवाउकाइयाणं सुहुमवणस्सइकाइयाणं सुहुमनिगोयाणं बायराणं बायरपुढवीकाइयाणं बायरआउकाइयाणं वायरतेउकाइयाणं बायरवाउकाइयाणं वाय ॥१२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy