________________
प्रज्ञापनायाः मलय० वृत्ती.
Eeeeeeeeee
॥२०५॥
गौतम ! जघन्यत एक समयं यावत् उत्कर्षतो द्वादश मुहूर्त्तान् , अत्र मुग्धप्रेरक आह-नन्वेकस्यामपि पृथिव्यामग्रेश ६ उपपा द्वादशमुहूर्त्तप्रमाण उपपातविरहो न वक्ष्यते, चतुर्विंशतिमुहूर्तादिप्रमाणस्य वक्ष्यमाणत्वात् , ततः कथं सर्वपृथिवी- तोद्वर्तनासमुदायेऽपि द्वादशमुहूर्त्तप्रमाणं, 'प्रत्येकमभावे समुदायेऽ(प्य)भावादिति न्यायस्य श्रवणात्, तदयुक्तं, वस्तुतत्त्वा- पदे उपपापरिज्ञानात्, यद्यपि हि नाम रत्नप्रभादिष्वेकैकनिर्धारणेन चतुर्विंशतिमुहूर्तादिप्रमाण उपपातविरहो वक्ष्यते तथापि ते विरहो यदा सप्तापि पृथिवीः समुदिताः अपेक्ष्योपपातविरहश्चिन्त्यते तदास द्वादशमुहूर्तप्रमाण एव लभ्यते, द्वादशमुहूर्त्तानन्तरं
गतिषु सू. अवश्यमन्यतरस्यां पृथिव्यामुत्पादसंभवात् , तथा केवलवेदसोपलब्धेः, यस्तु 'प्रत्येकमभावे समुदायेऽप्यभाव' इति न्यायः
१२२ रत्न
प्रभादिभेस कारणकार्यधर्मानुगमचिन्तायां नान्यत्रेत्यदोषः, यथा नरकगतिर्द्वादश मुहूर्तानुत्कर्षतः उपपातेन विरहिता एवं
देसू.१२३ तिर्यग्मनुष्यदेवगतयोऽपि, सिद्धिगतिस्तूत्कर्षतः षड्र मासान् उपपातेन विरहिता, एवमुद्वर्तनाऽपि, नवरं सिद्धा नोद्वर्तन्ते, तेषां साद्यपर्यवसितकालतया शाश्वतत्वादिति सिद्धिरुद्वर्तनया विरहिता वक्तव्या। गतं प्रथमं द्वारम् , इदानीं चतुर्विंशतिरिति द्वितीयं द्वारमभिधित्सुराहरयणप्पभापुढविनेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं चउव्वीसं मुहुत्ता, सक्करप्पभापुढविनेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्नेणं एगं ॥२०५॥ समयं उक्कोसेणं सत्तराइंदियाणि, वालुयप्पभापुढविनेरइया णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा !
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org