________________
विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया। दिसाणुवाएणं सवत्थोवा मणुस्सा दाहिणउत्तरेणं, पुरच्छिमेणं संखेजगुणा पचत्थिमेणं विसेसाहिया । दिसाणुवाएणं सव्वत्थोवा भवणवासी देवा पुरच्छिमेणं पचत्थिमेणं, उत्तरेणं असंखेजगुणा, दाहिणणं असंखेज्जगुणा । दिसाणुवाएणं सवत्थोवा वाणमंतरा देवा पुरच्छिमेणं, पञ्चत्थिमेणं विसेसाहिया, उत्तरेणं विसेसाहिया, दाहिणेणं विसेसाहिया । दिसाणुवाएणं सव्वत्थोवा जोइसिया देवा पुरच्छिमपञ्चत्थिमेणं, दाहिणणं विसेसाहिया, उत्तरेणं विसेसाहिया । दिसाणुवाएणं सवत्थोवा देवा सोहम्मे कप्पे पुरच्छिमपञ्चत्थिमेणं, उत्तरेणं असंखेजगुणा, दाहिणणं विसेसाहिया । दिसाणुवाएणं सत्वत्थोवा देवा ईसाणे कप्पे पुरच्छिमपञ्चत्थिमेणं, उत्तरेणं असंखेजगुणा, दाहिणेणं विसेसाहिया । दिसाणुवाएणं सबथोवा देवा सणंकुमारे कप्पे पुरच्छिमपञ्चत्थिमेणं, उत्तरेणं असंखेजगुणा, दाहिणेणं विसेसाहिया । दिसाणुवाएणं सवत्थोवा देवा माहिंदे कप्पे पुरच्छिमपञ्चत्थिमेणं, उत्तरेणं असंखेजगुणा, दाहिणेणं विसेसाहिया । दिसाणुवाएणं सवत्थोवा देवा बंभलोए कप्पे पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा । दिसाणुवाएणं सवत्थोवा देवा लंतए कप्पे पुरच्छिमपच्चत्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा । दिसाणुवाएणं सवत्थोवा देवा महासुक्के कप्पे पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिणणं असंखेजगुणा । दिसाणुवाएणं सवत्थोवा देवा सहस्सारे कप्पे पुरच्छिमपचत्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा । तेण परं बहुसमोववनगा समणाउसो! ॥ दिसाणुवाएणं सव्वत्थोवा सिद्धा दाहिणेणं उत्तरेणं, पुरच्छिमेणं संखेजगुणा, पञ्चत्थिमेणं विसेसाहिया ॥ दारं ॥ (सू० ५६) दिगनुपातेन-दिगनुसारेण दिशोऽधिकृत्येतिभावः, पृथिवीकायिकाश्चिन्त्यमानाः सर्वस्तोका दक्षिणस्यां दिशि,
dain Education International
For Personal & Private Use Only
www.jainelibrary.org