________________
प्रज्ञापनायाः मलय० वृत्तौ.
६ उपपातोद्वर्तनापदे नारकादीनामुपपातः
॥२१॥
कायचो, पंकप्पभापुढविनेरइयाणं पुच्छा, गोयमा ! जहा वालुयप्पभापुढविनेरइया नवरं खहयरहितो पडिसेहो कायवो, धूमप्पभापुढविनेरइयाणं पुच्छा गोयमा! जहा पंकप्पभापुढविनेरइया नवरं चउप्पएहितोवि पडिसेहो कायबो, तमापुढविनेरइया णं भंते ! कओहिंतो उववजति गो.! जहा धूमप्पभापुढविनेरइया नवरं थलयरेहितोवि पडिसेहो कायवो, इमेणं अभिलावेणं जइ पंचिंदियतिरिक्खजोणिएहिंतो उववज्जति किं जलयरपंचिदिएहिंतो उववजंति थलयरपंचिंदिएहितो उववजंति खहयरपंचिंदिएहितो उववजंति ?, गोयमा ! जलयरपंचिंदिएहिंतो उववज्जति नो थलयरेहिंतो नो खयरेहितो उववजंति, जइ मणुस्सहिंतो उववजंति किं कम्मभूमिएहिंतो उववजंति अकम्मभूमिएहिंतो उववजंति अंतरदीवएहितो उववजंति ?, गोयमा ! कम्मभूमिएहिंतो उववजंति नो अकम्मभूमिएहिंतो उववजति नो अंतरदीवएहिंतो उववजंति, जह कम्मभूमिएहिंतो उववज्जति किं संखेज्जवासाउएहिंतो उववज्जति असंखेजवासाउएहिंतो उववज्जति ?, गोयमा! संखेजवासाउएहिंतो उववज्जति नो असंखेजवासाउएहिंतो उववजंति, जइ संखेजवासाउएहिंतो उववजंति किं पजत्तएहिंतो उवधअंति अपअत्तएहिंतो उववजंति ?, गोयमा । पजत्तएहिंतो उववजंति नो अपञ्जत्तएहिंतो उववजंति, जइ पजत्तगसंखेअवासाउयकम्भभूमिएहितो उववजंति किं इथिएहिंतो उववजंति पुरिसेहितो उववजंति नपुंसएहिंतो उववजंति १, गोवमा! इत्थीहिंतो उववअंतिपुरिसेहिंतो उववजंति नपंसएहिंतोवि उववजंति, अहेसत्तमापुढविनेरइया पं भंते ! कतोहितो उववजंति ?, गोयमा ! एवं चेव नवरं इत्थीहिंतो पडिसेहो कायबो,-'अस्सनी खलु पढमं दोचंपि सिरीसवा तइय पक्खी । सीहा जंति चउत्थि उरगा पुण पंचमि पुढवि ॥१॥छटिं च इत्थियाओ मच्छा मणुया य सत्तमि
ಅಅಅಅಅಅಅಅ =
॥२१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org