________________
प्रज्ञापनायाः मलय० वृत्तौ.
पोण्डरीयए महापुंडरीयए सयपत्ते सहस्सपत्ते कल्हारे कोकणदे अरविंदे तामरसे भिसे भिसमुणाले पोक्खले पोक्खलत्थिभुए, १प्रज्ञापजे यावन्ना तहप्पगारा, से तं जलरुहा॥से किं तं कुहुणा?, कुहुणा अणेगविहा पन्नत्ता, तं-आए काए कुहणे कुणके दव्बह- नापदे बालिया सफाए सज्झाए छत्तोए वंसीण हिताकुरए, जे यावन्ना तहप्पगारा, से तं कुहुणा ॥णाणाविह संठाणा रुक्खाणं दरपुत्येएगजीविया पत्ता। खंधावि एगजीवा तालसरलणालिएरीणं ॥४०॥ जह सगलसरिसवाणं सिलेसमिस्साण वट्टिया वि- कवन० ट्टी । पत्तेयसरीराणं तहेति सरीरसंघाया ॥४१॥ जह वा तिलपप्पडिया बहुएहिं तिलेहि संहता संती । पत्तेयसरीराणं (सु. २३) तह होति सरीरसंधाया ॥ ४२ ॥ से तं पत्तेयसरीरबादरवणप्फइकाइया । सू० २३॥
एते गुच्छादिभेदाः प्रायः खरूपत एव प्रतीताः, केचिद्देशविशेषादवगन्तव्याः, अत्र वृक्षादिषु यस्सैकस्य नाम | गृहीत्वाऽपरत्रापि तन्नाम गृहीतं तत्रान्यो भिन्नजातीयः सदृनामा प्रतिपत्तव्यः, अथवा एकोऽपि कश्चिदनेकजाती|यको भवति, यथा-नालिकेरीतरुरेकास्थिकत्वादेकास्थिकः, त्वचो वलयाकारत्वाच वलयः, ततोऽनेकजातीयत्वादपि तन्नाम निर्दिश्यमानं न विरुध्यते । साम्प्रतमुक्तानुक्तार्थसंग्रहार्थमिदमाह-'नाणाविहेत्यादि' नानाविधं-नानाप्रकार संस्थानं-आकृतिर्येषां तानि नानाविधसंस्थानानि, 'वृक्षाणा'मिति वृक्षग्रहणमुपलक्षणं, तेन गुच्छगुल्मादीनामपि द्रष्ट-12 हा व्यं, पत्राणि एकजीवकानि-एकजीवाधिष्ठितानि वेदितव्यानि, स्कन्धोऽपि एकजीवाधिष्ठितः, किं सर्वेषामपि ,।
नेत्याह-तालसरलनालिकेरीणां, तालसरलनालिकेरीग्रहणमुपलक्षणं, तेनान्येषामपि यथाऽऽगममेकजीवाधिष्ठितत्वं
रहरeeeeeeeeeeee
॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org