________________
मब्भहिया। नीलाइ जहन्नेणं पलियासंखं च उक्कोसा ॥४॥जा नीलाइ ठिई खलु उक्कोसा चेव समयमब्भहिया काऊइ जहन्नेणं पलियासंखं च उक्कोसा ॥५॥ तेण परं वोच्छामि तेउल्लेस्सं जहा सुरगणाणं । भवणवइवाणमंतरजोइसवेमाणियाणं च ॥ ६॥ दस वाससहस्साई तेऊएँ ठिई जहनिया होइ । उक्कोसा दो उदही पलियस्स असंखभागं च ॥७॥ जा तेऊइ ठिई खलु उक्कोसा चेव समयमभहिया । पम्हाइ जहन्नेणं दसमुहुत्तहियाई उक्कोसा ॥८॥" [मुहूर्त्तान्तस्तु जघन्योत्कृष्टा भवति पूर्वकोट्येव । नवभिर्वर्षेरूना ज्ञातव्या शुक्ललेश्यायाः ॥१॥ एषा नरतिरश्चां लेश्यानां स्थितिवर्णिता तु भवति । ततः परं वक्ष्ये लेश्यानां स्थितीस्तु देवानां ॥२॥ दश वर्षसहस्राणि कृष्णायाः स्थितिर्जघन्या भवति । पल्यासङ्ख्यभाग उत्कृष्टा भवति ज्ञातव्या ॥३॥ या कृष्णायाः स्थितिः खलूस्कृष्टा समयाभ्यधिकैव । नीलाया जघन्येन पल्यासङ्ख्यश्च भाग उत्कृष्टा ॥४॥ या नीलायाः स्थितिः खलु समयाभ्यधिकैवोत्कृष्टा । कापोत्याः स्थितिर्जघन्येन पल्यासङ्ख्यश्चोत्कृष्टः॥५॥ ततः परं वक्ष्ये तेजोलेश्यां यथा सुरगणानां । भवनपतिव्यन्तरज्योतिष्कवैमानिकानां च ॥६॥ दशवर्षसहस्राणि तेजस्याः स्थितिर्जघन्या भवति । उत्कृष्टा द्वौ उदधी पल्यस्थासङ्ख्यो भागश्च ॥ ७॥ या तेजस्याः स्थितिः खलु उत्कृष्टा समयाभ्यधिका । पद्मायाः जघन्येन दश (सागरोपमाणि) मुहुर्ताभ्यधिकान्युत्कृष्टा ॥८॥] दश सागरोपमाण्यन्तर्मुहूर्ताभ्यधिकान्युत्कृष्टेतिभावः, अन्तर्मुहूर्त चाभ्यधिकं यत्प्रागभवभाव्यन्तर्मुहूर्त यचोत्तरभवभावि तवयमप्यकं विवक्षित्वोक्तं, देवनैरयिकाणां हि खखलेश्या
seeeeeeroesesecesekseees
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org