________________
१७लेश्यापदे उद्देशः
प्रज्ञापना- तिरियाण मणुस्सदेवाणं ॥४॥ दश वर्षसहस्राणि कापोत्याः स्थितिर्जघन्या भवति । उत्कृष्टा त्रय उदधयः पल्यस्यायाः मल-IN
सङ्ख्यभागश्च ॥१॥नीलाया जघन्या स्थितिस्त्रय उदधयोऽसङ्ख्यभागः पल्यस्य । दशोदधय उत्कृष्टा पल्यस्यासङ्ख्यभागश्च य. वृत्तौ .
|॥२॥ कृष्णाया जघन्या स्थितिर्दशोदधयोऽसङ्ख्यभागः पल्यस्य । त्रयस्त्रिंशत्सागरोपमाणि मुहूर्त्ताधिकान्युत्कृष्टा ॥३॥ ॥३३७॥
एषा नैरयिकाणां लेश्यानां स्थितिस्तु वर्णितेयं । ततः परं वक्ष्ये तिरश्चां मनुष्यदेवानां ॥४॥] अंतोमुहुत्तमद्धा लेसाण ठिई जहिं जहिं जा उ । तिरियाण नराणं वा वजित्ता केवलं लेसं ॥५॥” अस्या अक्षरगमनिका-अन्तमुहूर्त कालं यावत् लेश्यानां स्थितिर्जघन्योत्कृष्टा च भवति, कासामित्याह-'जहिं जहिं जा उ' यस्मिन् यस्मिन्पृथिवीकायिकादौ संमूछिममनुष्यादौ च याः-कृष्णाद्या लेश्यास्तासां, एता हि कचित् काश्चिद् भवन्ति, पृथिव्यब्वनस्पतीनां कृष्णनीलकापोततेजोरूपाश्चतस्रो लेश्याः, तेजोवायुद्वित्रिचतुरिन्द्रियसंमूछिमतिर्यपञ्चेन्द्रियमनुष्याणां कृष्णनीलकापोतरूपास्तिस्रः, गर्भजतिर्यपञ्चेन्द्रियाणां गर्भजमनुष्याणां च षडपीति, नन्वेवं शुक्ललेश्याया अपि अन्तर्मुहूर्तमेव स्थितिःप्राप्नोतीत्याशङ्कायामुक्तं-वर्जयित्वा केवलां शुद्धलेश्यां-शुक्ललेश्यामिति भावः, तस्या इयं स्थितिः "मुहुत्तद्धं तु जहन्ना उक्कोसा होइ पुत्वकोडी उ। नवहिं वरिसेहिं ऊणा नायचा सुक्कलेस्साए ॥१॥ एसा तिरियनराणं लेसाण ठिई उ वन्निया होइ । तेण परं वोच्छामि लेसाण ठिई उ देवाणं ॥२॥ दस वाससहस्साई कण्हाइ ठिई जहन्निया होइ । पल्लासंखियभागो उक्कोसा होइ नायबा ॥३॥ जा कण्हाइ ठिई खलु उक्कोसा चेव समय
029222006090099293
॥३३७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org