________________
अथ अष्टमं संज्ञाख्यं पदं प्रारभ्यते ।
प्रज्ञापनायाः मलयवृत्ती.
॥२२॥
तदेवं व्याख्यातं सप्तमं पदं, इदानीमष्टममारभ्यते, तस्य चायमभिसम्बन्धः, इहानन्तरपदे सत्त्वानामुच्छासपर्यासिनामकर्मयोगाश्रया क्रिया विरहाविरहकालप्रमाणेनोक्ता, सम्प्रति वेदनीयमोहनीयोदयाश्रयान् ज्ञानावरणदर्शनावरणक्षयोपशमाश्रयांश्चात्मपरिणामविशेषानधिकृत्य प्रश्नसूत्रमाहकइ णं भंते ! सन्नाओ पन्नत्ताओ?, गोयमा ! दस सन्नाओ पन्नत्ताओ, तंजहा-आहारसन्ना भयसन्ना मेहुणसन्ना परिग्गहसन्ना कोहसन्ना माणसन्ना मायासन्ना लोहसन्ना लोयसन्ना ओघसना ॥ नेरइयाणं भंते ! कति सन्नाओ पन्नत्ताओ?, गोयमा ! दस सन्नाओ पनत्ताओ, तंजहा-आहारसना जाव ओघसन्ना ॥ असुरकुमाराणं भंते ! कइ सन्नाओ पनत्ताओ?, गोयमा! दस सन्नाओ पन्नत्ताओ, तंजहा आहारसना जाव ओघसन्ना, एवं जाव थणियकुमाराणं । एवं पुढविकाइयाणं जाव वेमाणियावसाणाणं नेतत्वं (मूत्रं १४७)। नेरइयाणं भंते ! किं आहारसन्नोवउत्ता भयसन्नोवउत्ता मेहुणसन्नोवउत्ता परिग्गहसनोवउत्ता?, गोयमा ओसन्न कारणं पडुच्च भयसन्नोवउत्ता, संतइभावं पडुच्च आहारसन्नोवउत्तावि जाव परिग्गहसन्नोवउत्तावि । एएसि णं भंते ! नेरइयाणं आहारसन्नोवउत्ताणं भयसन्नोवउत्ताणं मेहुणसन्नोवउत्ताणं परिग्गहसन्नोवउत्ताण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा नेरइया मेहुणसन्नोवउत्ता आहारसनो
संज्ञापदं दश संज्ञाः | सू. १४७ दण्डकभेदेन आहारसंज्ञादिमतामल्प. बहुता सू. १४८
॥२२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org