SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना याः मलय०वृत्ती. ॥१५९॥ त्वात. तेभ्योऽधोलोकेऽनन्तगुणानि, कथमिति चेत् ?, उच्यते, इहाधोलौकिकग्रामेषु कालोऽस्ति, तस्य च कालस्य अल्पतत्तत्परमाणुसङ्ख्येयासङ्ख्येयानन्तप्रादेशिकद्रव्यक्षेत्रकालभावपर्यायसम्बन्धवशात् प्रतिपरमाण्वादिद्रव्यमनन्तता ततो बहुत्वपदे भवन्त्यधोलोकेऽनन्तगुणानि, तेभ्यस्तिर्यग्लोके सङ्ख्येयगुणानि, अधोलौकिकग्रामप्रमाणानां खण्डानां मनुष्यलोके क्षेत्रदिकालद्रव्याधारभूते सङ्ख्येयानामवाप्यमानत्वात् ॥ सम्प्रति दिगनुपातेन सामान्यतो द्रव्याणामल्पबहुत्वमाह-'दिग- ग्भ्यां पुद्गनुपातेन' दिगनुसारेण चिन्त्यमानानि सामान्यतो द्रव्याणि सर्वस्तोकान्यधोदिशि-प्राग्व्यावर्णितखरूपायां, तेभ्य ऊर्द्ध- लद्रव्यादिश्यनन्तगुणानि, किं कारणमिति चेत् ?, उच्यते, इहोर्द्धलोके मेरोः पञ्चयोजनशतिकं स्फटिकमयं काण्डं, तत्र ल्प.सू.९१ चन्द्रादित्यप्रभाऽनुप्रवेशात् द्रव्याणां क्षणादिकालप्रतिभागोऽस्ति, कालस्य च प्रागुक्तनीया प्रतिपरमाण्वादिद्रव्यमानन्त्यात् तेभ्योऽनन्तगुणानि, तेभ्य उत्तरपूर्वस्यामीशान्यां दक्षिणपश्चिमायां-नैऋतकोणे इत्यर्थः असङ्ख्येयगुणानि, क्षेत्रस्यासयेयगुणत्वात् , खस्थाने तु द्वयान्यपि परस्परं तुल्यानि, समानक्षेत्रत्वात् , तेभ्यो दक्षिणपूर्वस्याम्-आग्नेय्यामुत्तरपश्चिमायां-वायव्यकोणे इति भावः विशेषाधिकानि, विद्युत्प्रभमाल्यवत्कूटाश्रितानां धूमिकाऽवश्यायादिश्लक्ष्णपुद्गलद्रव्याणां बहूनां संभवात् , तेभ्यः पूर्वस्यां दिश्यसङ्ख्येयगुणानि, क्षेत्रस्यासङ्ख्येयगुणत्वात् , तेभ्यः पश्चि-18|॥१५९॥ मायां विशेषाधिकानि, अधोलौकिकग्रामेषु शुषिरभावतो बहूनां पुद्गलद्रव्याणामवस्थानसंभवात् , ततो दक्षिणस्यां दिशि विशेषाधिकानि, बहुभुवनशुषिरभावात् , तत उत्तरस्यां विशेषाधिकानि, तत्र मानससरसि जीवद्रव्याणां तदा Bain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy