________________
प्रज्ञापना
याः मलय०वृत्ती.
॥१५९॥
त्वात. तेभ्योऽधोलोकेऽनन्तगुणानि, कथमिति चेत् ?, उच्यते, इहाधोलौकिकग्रामेषु कालोऽस्ति, तस्य च कालस्य अल्पतत्तत्परमाणुसङ्ख्येयासङ्ख्येयानन्तप्रादेशिकद्रव्यक्षेत्रकालभावपर्यायसम्बन्धवशात् प्रतिपरमाण्वादिद्रव्यमनन्तता ततो बहुत्वपदे भवन्त्यधोलोकेऽनन्तगुणानि, तेभ्यस्तिर्यग्लोके सङ्ख्येयगुणानि, अधोलौकिकग्रामप्रमाणानां खण्डानां मनुष्यलोके क्षेत्रदिकालद्रव्याधारभूते सङ्ख्येयानामवाप्यमानत्वात् ॥ सम्प्रति दिगनुपातेन सामान्यतो द्रव्याणामल्पबहुत्वमाह-'दिग- ग्भ्यां पुद्गनुपातेन' दिगनुसारेण चिन्त्यमानानि सामान्यतो द्रव्याणि सर्वस्तोकान्यधोदिशि-प्राग्व्यावर्णितखरूपायां, तेभ्य ऊर्द्ध- लद्रव्यादिश्यनन्तगुणानि, किं कारणमिति चेत् ?, उच्यते, इहोर्द्धलोके मेरोः पञ्चयोजनशतिकं स्फटिकमयं काण्डं, तत्र
ल्प.सू.९१ चन्द्रादित्यप्रभाऽनुप्रवेशात् द्रव्याणां क्षणादिकालप्रतिभागोऽस्ति, कालस्य च प्रागुक्तनीया प्रतिपरमाण्वादिद्रव्यमानन्त्यात् तेभ्योऽनन्तगुणानि, तेभ्य उत्तरपूर्वस्यामीशान्यां दक्षिणपश्चिमायां-नैऋतकोणे इत्यर्थः असङ्ख्येयगुणानि, क्षेत्रस्यासयेयगुणत्वात् , खस्थाने तु द्वयान्यपि परस्परं तुल्यानि, समानक्षेत्रत्वात् , तेभ्यो दक्षिणपूर्वस्याम्-आग्नेय्यामुत्तरपश्चिमायां-वायव्यकोणे इति भावः विशेषाधिकानि, विद्युत्प्रभमाल्यवत्कूटाश्रितानां धूमिकाऽवश्यायादिश्लक्ष्णपुद्गलद्रव्याणां बहूनां संभवात् , तेभ्यः पूर्वस्यां दिश्यसङ्ख्येयगुणानि, क्षेत्रस्यासङ्ख्येयगुणत्वात् , तेभ्यः पश्चि-18|॥१५९॥ मायां विशेषाधिकानि, अधोलौकिकग्रामेषु शुषिरभावतो बहूनां पुद्गलद्रव्याणामवस्थानसंभवात् , ततो दक्षिणस्यां दिशि विशेषाधिकानि, बहुभुवनशुषिरभावात् , तत उत्तरस्यां विशेषाधिकानि, तत्र मानससरसि जीवद्रव्याणां तदा
Bain Education International
For Personal & Private Use Only
www.jainelibrary.org