________________
रपद
प्रज्ञापना-18एवं कार्मणशरीराण्यपि बद्धानि मुक्तानि च भावनीयानि, तैजसैः सह समानसङ्ख्यत्वात् । उक्तान्यौधिकानि पञ्चापि १२ शरीयाः मल- शरीराणि, सम्प्रति नैरयिकादिविशेषणविशेषितानि चिन्त्यन्तेय. वृत्ती.
नेरइयाणं भंते ! केवतिया ओरालियसरीरा पं० १, गो० ! दुविहा पं०, तं०-बद्धेल्लगा य मुक्केल्लगा य, तत्थ णं जे ते ॥२७४॥
बद्धेल्लगा ते णं णत्थि, तत्थ णं जे ते मुक्केल्लगा ते णं अणंता जहा ओरालियमुक्केल्लगा तहा भाणियत्वा । नेरइयाणं भंते ! केवइया वेउवियसरीरा पं० १, गो. दु०, तं०-बधेल्लगा य मुक्केल्लगा य, तत्थ णं जे ते बद्धेल्लगा ते णं असंखेज्जा, असंखेज्जाहिं उस्सप्पिणिओसप्पिणिहिं अवहीरंति कालतो, खेत्ततो असंखिज्जाओ सेढीओ पयरस्स असंखेजइभागो, तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलं बितीयवग्गमूलपडुप्पण्णं अहवणं अंगुलबितीयवग्गमूलघणप्पमाणमेत्ताओ सेढीतो, तत्थ णं जे ते मुकेल्लगा ते ण जहा ओरालियस्स मुक्केल्लगा तहाभाणियवा । नेरइयाणं भंते ! केवइआ आहारगसरीरा पं० १, गो०! दु०, तं०-बद्धे० मुक्के०, एवं जहा ओरालिए बद्धेल्लगा मुक्केल्लया य भणिया तहेव आहारगावि भाणियबा, तेयाकम्मगाइं जहा एएसिं चेव वेउबियाई (सूत्रं १७८)। 'नेरइयाणं भंते !' इत्यादि, नैरयिकाणां बद्धान्यौदारिकशरीराणि न सन्ति, भवप्रत्ययतस्तेषामौदारिकशरीरास-18| ॥२७॥ म्भवात् , मुक्तान्यौधिकमुक्तौदारिकशरीरवत् , वैक्रियाणि बद्धानि यावन्तो नैरयिकास्तावत्प्रमाणानि, तानि चासयेयानि, तदेवासङ्ख्येयत्वं कालक्षेत्राभ्यां प्ररूपयति-'असंखेजाहिं' इत्यादि, कालतः परिमाणं प्रतिसमयमेकैकश
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org