SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ इत्यादि गाथाद्वयं, असुरकुमाराः सर्वेऽपि कालाः-कृष्णवर्णाः, नागकुमारा उदधिकुमाराश्चैते उभयेऽपि पाण्डुराः-श्वेतवर्णाः, वरं-जात्यं यत्कनकं तस्य निघर्षः-कषपट्टके रेखा तद्वद् गौरा भवन्ति सुवर्णकुमारा दिकुमाराः। स्तनितकुमाराश्च, तथा विद्युत्कुमारा अग्निकुमारा द्वीपकुमारा भवन्त्युत्तप्तकनकवर्णाः, वर्णा इति भावः, वायुकुमाराः श्यामाः, श्यामत्वमेव स्पष्टयति-प्रियङ्गवर्णाः॥ सम्प्रति वस्त्रगतवर्णप्रतिपादनार्थमाह-'असुरेसु हुंति रत्ता' इत्यादि गाथाद्वयं, असु पुरेषु-असुरकुमारेषु भवन्ति वस्त्राणि रक्तानि, नागकुमारेषूदधिकुमारेषु च शिलिन्ध्रपुष्पप्रभाणि नीलवर्णानीत्यर्थः, सुवर्णकुमारा दिक्कुमाराः स्तनितकुमाराश्चाश्चास्यगवसनधराः-अश्वस्यास्य-मुखं अश्वास्यं तत्र गतो यः फेनः सोऽश्वास्यगतः तद्वद् धवलं यद् वस्त्रं तद् धरन्तीत्यश्वास्यगवसनधराः, बाहुल्येन श्वेतवस्त्रपरिधानशीला इत्यर्थः, विद्युत्कुमारा द्वीपकुमारा अग्निकुमाराश्च नीलानुरागवसनाः, वायुकुमाराः सन्ध्यानुरागवसनाः ॥ ___ कहि णं भंते ! वाणमंतराणं देवाणं पजत्तापजत्ताणं ठाणा पनत्ता ?, कहि णं भंते ! वाणमंतरा देवा परिवसंति !, गोयमा ! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सवाहल्लस्स उवरिं एगं जोयणसयं ओगाहिता हिट्ठावि एग जोयणसयं वज्जित्ता मज्झे अहसु जोयणसएम एत्थ णं वाणमंतराणं देवाणं तिरियमसंखेजा भोमेजनगरावाससयसहस्सा भवन्तीतिमक्खायं, ते णं भोमेज्जा णगरा बाहिं वहा अंतो चउरंसा अहे पुक्खरकन्नियासंठाणसंठिया dain Education enal For Personal & Private Use Only hinelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy