________________
प्रज्ञापना
या मल
य० वृत्तौ .
॥३६३॥
र्णयूथिकाकुसुमं प्रतीतं सुहिरण्यिका – वनस्पतिविशेषस्तस्याः कुसुमं कोरण्टकमाल्यदामपीताशोकपीतकणवीरपीतबन्धुजीवाः प्रतीताः, 'सुक्कलेसा णं भंते' इत्यादि, अत्राप्यक्षरगमनिका प्राग्वत्, नवरमङ्को - रत्नविशेषः शङ्खचन्द्रौ प्रतीतौ कुन्दं - कुसुमं दकं - उदकं उदकरजः - उदककणाः, ते हि अतिशुभ्रा भवन्तीत्युपात्ताः, दधि -- प्रतीतं दधिघनो-दधिपिण्डः क्षीरं प्रतीतं क्षीरपूरं - कथ्यमानं अतितापादूर्ध्वं गच्छत् क्षीरं 'सुकच्छिवाडियाइ वा' इति छिवाडिः - वलादिफलिका सा च शुष्का सति किलातीव शुक्ला भवतीत्युपासा 'पेहुणमिंजिया इवे' ति पेहुणं - मयूरपिच्छं तन्मध्यवर्त्तिनी मिआ पिहुणमिआ सा चातीव शुक्लेत्यभिहिता 'घंतधोयरुप्पपट्टे इ वा' इति ध्मातः - अग्निसम्पर्कतो निर्मलीकृतः धौतो-भूतिखरण्टितहस्तसम्मार्जनेनातिनिशितीकृतो यो रूप्यमयः पट्टः स ध्मातधौतरूप्यपट्टः, 'सारइयबलाहगे इ वा' इति शारदिक:- शरत्कालभावी बलाहकः पुण्डरीकं - सिताम्बुजं तस्य दलं पत्रं पुण्डरीकदलं शालिपिष्टराशि कुटज पुष्प राशिसिन्दुवार माल्यदामश्वेताशोकश्वेतकणवीर श्वेतबन्धुजीवाः प्रतीताः ॥ इह वर्णाः पञ्च भवन्ति, तद्यथा— कृष्णो नीलो लोहितो हारिद्रः शुक्लश्व, लेश्याश्च षट्, तत उपमानतो वर्णनिर्देशे कृतेऽपि संशयः का लेश्या कस्मिन्वर्णे भवति १, ततः पृच्छति — 'एयाओ णं भंते !' इत्यादि, एता अनन्तरोदिता भदन्त ! षड् लेश्याः 'कहसु बन्नेसु'त्ति प्राकृतत्वात् तृतीयार्थे सप्तमी यथा - "तिसु तेसु अलंकिया पुडवी' [त्रिभिस्तैरलंकृता पृथ्वी] इत्यत्र, ततोऽयमर्थः - कतिभिर्वणैः 'साहिजंति' कथ्यंते प्ररूप्यते इतियावत्, भगवानाह - गौतम! 'पंचसु
Jain Education International
For Personal & Private Use Only
१७ लेश्यापदे उद्देशः
४
॥३६३॥
www.jainelibrary.org