________________
रमा ?, गो० ! चरमावि अचरमावि, एवं निरंतरं जाव वेमाणिया । नेरइए णं भंते ! आहारचरमेणं किं चरमे अचरमे १, गो० । सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइया णं भंते ! आहारचरमेणं किं चरमा अचरमा ?, गो० ! चरमावि अचरमावि, एवं निरंतरं जाव वेमाणिया। नेरइए णं भंते ! भावचरमेणं किं चरमे अचरमे १, गो.! सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइया णं भंते ! भावचरमेणं किं चरमा अचरमा ?, गो०! चरमावि अचरमावि, एवं निरंतरं जाव वेमाणिया । नेरइए णं भंते ! वण्णचरमेणं किं चरमे अचरमे !, गो० ! सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइया णं भंते ! वण्णचरमेणं किं चरमा अचरमा ?, गो० ! चरिमावि अचरिमावि, एवं निरंतरं जाव वेमाणिया । नेरइए णं भंते ! गंधचरमेणं किं चरमे अचरमे ?, गो ! सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइया णं भंते ! गंधचरमेणं किं चरमा अचरमा ?, गो० ! चरमावि अचरमावि, एवं निरंतरं जाव वेमाणिया । नेरइए णं भंते ! रसचरमेणं किं चरमे अचरमे ?, गो.! सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइया णं भंते ! रसचरमेणं कि चरमा अचरमा ?, गो! चरमावि अचरमावि, एवं निरंतरं जाव
वेमाणिया । नेरइए णं भंते ! फासचरमेणं किं चरमे अचरमे ?, गो०! सिय चरमे सिय अचरमे, एवं निरंतरं जाव . वेमाणिए, नेरइया णं भंते ! फासचरमणं किं चरमा अचरमा ?, गो०! चरमावि अचरमावि एवं जाव वेमाणिया । संग
हणिगाहा–“गतिठिइभवे य भासा आणापाणुचरमे य बोद्धव्वा । आहारभावचरमे वण्णरसे गंधफासे य ॥१॥" दसमं चरमपदं समत्तं ( सूत्रम् १६०)॥
Jain Education.
xianal
For Personal & Private Use Only
www.jainelibrary.org