SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ N प्रज्ञापनायाःमलयवृत्ती. २ स्थानपदे ज्योतिष्कस्थानं सू. ५. ॥१९॥ वंशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्ताविनष्टच्छायत्वात् शोभते तथा तान्यपि विमानानीति भावः, तथा मणिकनकानां संबन्धिनी स्तृपिका-शिखरं येषां तानि मणिकनकस्तृपिकानि, ततः पूर्वपदाभ्यां सह विशेषणसमासः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकाच-मियादिषु पुण्ड्राणि रत्नमयाश्चार्द्धचन्द्रा द्वारादिषु तैश्चित्राणि विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्राणि, तथा मानामणिमयीभिर्दामभिरलङ्कतानि नानामणिमयदामालकतानि. तथा अन्तर्बहिश्च श्लक्ष्णानि-मसृणानि तथा तपनीयंसुवर्णविशेषस्तन्मय्या रुचिरायाः बालुकायां:-सिकतायाःप्रस्तटः-प्रस्तरो येषु तानि तपनीयरुचिरवालुकाप्रस्त|टानि, तथा सुखस्पर्शानि शुभस्पोनि वा, शेष प्राग्वत् यावत् 'बहस्सई चंदा' इत्यादि, बृहस्पतिचन्द्रसूर्येशुक्रशनैश्वरराहुधूमकेतुबुधाङ्गारकाः, कथंभूता ? इत्याह-तसतपनीयकनकवर्णा-ईषदरक्तवर्णाः, तथा ये च प्रहा-उक्तव्यतिरिक्ता ज्योतिश्चक्रे चारं चरन्ति केतयो ये च गतिरतिकाः ये चाष्टाविंशतिविधा नक्षत्रदेवगणास्ते सर्वेऽपि नानासंस्थानसंस्थिताः, चशब्दात् तपनीयकनकवर्णाः, तारकाः पञ्चवर्णाः एते च सर्वेऽपि स्थितलेश्या-अवस्थिततेजोलेश्याकाः तथा ये चारिणः-चाररतास्तेऽविश्राममण्डलगतिकाः, तथा सर्वेऽपि प्रत्येकं नामाङ्कन-खखनामाइन प्रकटितं चिहं मुकटे येषां ते प्रत्येक खनामाङ्कप्रकटितचिह्नमुकुटाः, किमुक्तं भवति?-चन्द्रस्य मुकुटे चन्द्रमण्डललाञ्छनं खनामाङ्कप्रकटितं सूर्यस्य सूर्यमण्डलं ग्रहस्य ग्रहमण्डलं नक्षत्रस्य नक्षत्राकारं तारकस्य तारकाकारमिति ॥ ॥१९॥ Jain Educational onal For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy