SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ तिण्हं परिसाणं सत्तण्हं अणीयाणं सत्तण्ह अणीयाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं जाव अनेसिं च बहूणं जोइसियाणं देवाणं देवीण य आहेवचं जाव विहरति ॥ (मू० ५०) ज्योतिष्कसूत्रे 'अद्धकविढगसंठाणसंठियाई' अर्द्ध कपित्थस्य अर्द्धकपित्थं तस्य संस्थानं तेन संस्थितानि, अत्राक्षेपपरिहारी चन्द्रपज्ञप्तिटीकायां सूर्यप्रज्ञप्तिटीकायां चाभिहिताविति ततोऽवधायौं. 'सवफालिहमया' इति सवोत्मना स्फटिकमयानि, तथा अभ्युद्गगता-आभिमुख्येन सर्वतो विनिर्गता उत्सष्टा-प्रबलतया सासु दिक्षु प्रसृता या प्रभा-दीप्तिस्तया सितानि-धवलानि अभ्युद्गतोत्सृतप्रभासितानि, तथा विविधानां मणिकनकरत्नानां या भक्तयो-IS विच्छित्तिविशेषास्ताभिश्चित्राणि-आश्चर्यभूतानि विविधमणिकनकभक्तिचित्राणि, 'वाउयविजयवेजयंतीपडागाछत्ताइछत्तकलिया' वातोद्भूता-वायुकम्पिता विजयः-अभ्युदयस्तत्संसूचिका वैजयन्त्यभिधाना या पताका अथवा विजय इति वैजयन्तीनां पार्श्वकर्णिकोच्यते तत्प्रधाना वैजयन्त्यः-पताकास्ता एव विजयवर्जिता वैजयन्त्यः पताकाः छत्रातिच्छत्राणि-उपर्युपरिस्थितानि छत्राणि तैः कलितानि वातोडतविजयवैजयन्तीपताकाच्छत्रातिच्छत्रकलितानि तुङ्गानि-उच्चानि, तथा गगनतलम्-अम्बरतलं अनुलिखद्-अतिलइयत् शिखरं येषां तानि गगनतलानुलिखच्छिखराणि, तथा जालानि-जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि, तंदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तानि तथा, पञ्जरादुन्मीलितमिव-बहिष्कृतमिव पञ्जरोन्मीलितबद्, तथाहि-किल किमपि वस्तु पञ्जरात् Jain Education anal For Personal & Private Use Only V inelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy