________________
तारमाह-सर्वस्तोका अभवसिद्धिकाः-अभव्याः, जघन्ययुक्तानन्तकपरिमाणत्वात् , उक्तं चानुयोगद्वारेषु-"उक्को
सए परित्ताणतए रूवे पक्खित्ते जहन्नयं जुत्ताणतयं होइ, अभवसिद्धियावि तत्तिया चेवे"ति. तेभ्यो नोभवसिद्धिकनोअभवसिद्धिका अनन्तगुणाः, यत उभयप्रतिषेधवृत्तयः सिद्धाः ते चाजघन्योत्कृष्टयुक्तानन्तकपरिमाणा इत्यनन्तगणाः, तेभ्योऽपि भवसिद्धिका अनन्तगुणाः यतो भव्यनिगोदकस्यानन्तभागकल्पाः सिद्धाः भव्यजीवराशिनिगोदाश्चासङ्ख्येया लोके इति ॥ गतं भवसिद्धिकद्वारं, साम्प्रतमस्तिकायद्वारमाह
एएसिणं भंते ! धम्मत्थिकायअधम्मत्थिकायआगासत्थिकायजीवत्थिकायपोग्गलत्थिकायअद्धासमयाणं दबयाए कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा, गोयमा ! धम्मत्थिकाए अधम्मत्थिकाए आगासस्थिकाए एए णं तित्रिवि तुल्ला दबयाए सवत्थोवा, जीवत्थिकाए दवट्ठयाए अणंतगुणे, पोग्गलत्थिकाए दवयाए अर्णतगुणे, अद्धासमए दबयाए अर्णतगुणे । एएसि णं भंते ! धम्मत्थिकायअधम्मस्थिकायआगासत्थिकायजीवस्थिकायपोग्गलथिकायअद्धासमयाणं पएसट्टयाए कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा, गोयमा! धम्मत्थिकाए अधम्मत्थिकाए एए णं दोवि तुल्ला पएसट्टयाए सव्वत्थोवा, जीवस्थिकाए पएसट्टयाए अणंतगुणे, पोग्गलत्थिकाए पएसट्टयाए अणंतगुणे, अद्धासमए पएसट्टयाए अणंतगुणे, आगासत्थिकाए पएसट्टयाए अर्णतगुणे । एएयस्स णं भंते ! धम्मत्थिकायस्स दवट्ठपएसहयाए कयरे कयरेहिंतो अप्पा बाबहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सवत्थोवे एगे
99232002020908062902020
Jain Educatio
n
For Personal & Private Use Only
1%
nebrary.org