SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया: मल य० वृत्तौ. ॥३३१॥ शास्त्रे विपाका वर्ण्यन्ते, न च कस्यापि कर्म्मणो लेश्यारूपो विपाक उपदर्शितः, ततः कथं कर्म्मसारपक्षमङ्गीकुर्म्महे १, तस्मात् पूर्वोक्त एव पक्षः श्रेयानित्यङ्गीकर्त्तव्यः, तस्य हरिभद्रसूरिप्रभृतिभिरपि तत्र (तत्र) प्रदेशे अङ्गीकृतत्वादिति अस्मिंश्च लेश्यापदे षट् उद्देशकाः, तत्रेयं प्रथमोद्देशकार्थसङ्ग्रहगाथा - Jain Education International आहार समसरीरा उसासे कम्म्मवन्न लेसासु । समवेदण समकिरिया समाउया चैव बोद्धव्वा ॥ १॥ रइया णं भंते ! सचे समाहारा सबै समसरीरा सबै समुस्सासनिस्सासा १, गो० ! णो इणट्ठे समट्ठे से केणद्वेगं भंते ! एवं बुच्चर - नेरइया नो सवे समाहारा जाव णो सबै समुस्सासनिस्सासा १, गोयमा ! णेरइया दुविहा पन्नत्ता, तंजहा - महासरीरा य अप्पसरीरा य, तत्थ णं जे ते महासरीरा ते णं बहुतराए पोग्गले आहारेंति बहुतराए पोग्गले परिणार्मेति बहुतराए पोग्गले उस्ससंति बहुतराए पोग्गले नीससंति अभिक्खणं आहारेंति अभि० परिणामेंति अभि० ऊससंति अभि० नीससंति, तत्थ णं जे ते अप्पसरीरा ते णं अप्पतराए पो० आहा० अप्प० पो० परि० अप्प० पो० ऊसंसंति अप्प० पो० नीससंति आहच आहारैति आहच्च परिणार्मेति आहच्च ऊससंति आहच्च नीससंति, से एएणद्वेणं गो० ! एवं बुच्चइ-नेरइया नो सधे समाहारा नो सबै समसरीरा णो सबै समुस्सासनिस्सासा (सूत्रं २०६) नेरइया णं भंते! सवे समकम्मा ?, गो० ! मो इणट्ठे समट्ठे, से केणद्वेणं भंते ! एवं बुच्चइ १ - नेरइया नो सबै समकम्मा, गो० ! नेरइया दुविहा पन्नत्ता, तंजहा - पुवोववन्नगा य पच्छोववन्नगा य, तत्थ णं जे ते पुवोववन्नगा ते णं अप्पकम्मतरागा, तत्थ णं जे ते पच्छोववन्नगा ते णं महाकम्मतरागा, से For Personal & Private Use Only १७लेश्या पदम् ॥३३१॥ www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy