________________
प्रज्ञापनाया: मलय०वृत्ती.
॥१८५॥
teceseselesedeceaeese
पन्नत्ता, से केणटेणं भंते ! एवं बुच्चइ-बेइंदियाणं अणंता पज्जवा पन्नत्ता, गोयमा ! बेइंदिए बेइंदियस्स दबट्टयाए तुल्ले ५ पर्यायपएसट्टयाए तुल्ले ओगाहणट्टयाए सिय हीणे सिय तुल्ले सिय अब्भहिए, जइ हीणे असंखिज्जइभागहीणे वा पदे असुसंखिज्जइभागहीणे वा संखिजइगुणहीणे वा असंखिजइगुणहीणे वा, अह अब्भहिए असंखिजभागअन्महिए वा संखि
रादीनां
पर्यायानज्जइभागअब्भहिए वा संखिजगुणमब्भहिए वा असंखिजइगुणमन्भहिए वा, ठिईए तिट्ठाणवडिए, वनगंधरसफासआ
नत्यं सू. भिणिबोहियनाणसुयनाणमइअन्नाणसुयअन्नाणअचक्खुदंसणपज्जवेहि य छट्ठाणवडिए, एवं तेइंदियावि, एवं चरिंदियावि नवरं दो दसणा चक्खुदंसणं अचक्खुदंसणं (मू०१०७) पंचिंदियतिरिक्खजोणियाणं पजवा जहा नेरइयाणं तहा भाणियत्वा (सू० १०८) मणुस्साणं भंते ! केवइया पज्जवा पन्नत्ता ?, गोयमा ! अणंता पजवा पन्नत्ता, से केणट्टेणं भंते ! एवं वुच्चइ-मणुस्साणं अणंता पजवा पन्नत्ता ?, गोयमा ! मणूसे मणूसस्स दवट्ठयाए तुल्ले पएसहयाए तुल्ले ओगाहणट्टयाए चउहाणवडिए ठिईए चउट्ठाणवडिए वनगंधरसफासआभिणिबोहियनाणसुयनाणओहिनाणमणपज्जवनाणकेवलनाणपजवेहिं तुल्ले तिहिं दंसणेहिं छहाणवडिए केवलदसणपज्जवेहिं तुल्ले (मू०१०९) वाणमंतरा ओगाहणट्ठयाए ठिईए चउट्ठाणवडिया वण्णाईहिं छट्ठाणवडिया जोइसिया वेमाणियावि एवं चेव नवरं ठिईए तिहाणवडिया (मू० ११०)
१८५॥ 'असुरकुमाराणं भंते ! केवइया पजवा पन्नत्ता ?' इत्यादि, उक्त एवार्थः प्रायः सर्वेष्वप्यसुरकुमारादिषु, ततः । शसकलमपि चतुर्विंशतिदण्डकसूत्रं प्राग्वद् भावनीयं, यस्तु विशेषः स उपदर्श्यते, तत्र यत्पृथिवीकायिकादीनामवगा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org