________________
हर्तमानः कृष्णलेश्य एवोद्वर्त्तते, एतदेव निश्चयदाढ्योत्पादनार्थ प्रकारान्तरेणाह-यल्लेश्य उत्पद्यते तल्लेश्य उद्वर्त्तते
|न लेश्यान्तरगत इति ?, भगवानाह-'हंता गोयमा !' इत्यादि, हन्तेत्यनुमती अनुमतमेतत् मम गौतम ! 'कण्ह|लेसेसु नेरइए' इत्यादि, अथ कथं कृष्णलेश्यः सन् कृष्णलेश्येषु नैरयिकेषूत्पद्यते न लेश्यान्तरोपेतः १, उच्यते, इह तिर्यपञ्चेन्द्रियो मनुष्यो वा बद्धायुष्कतया नरकेषुत्पत्ति(तितु)कामो यथाक्रमं तिर्यगायुषि मनुष्यायुषि च साकल्ये-18|| नाक्षीणेऽन्तर्मुहूर्तशेषे यल्लेश्येषु नरकेषुत्पत्स्यते तद्गतलेश्यया परिणमति, ततस्तेनैवाप्रतिपतितेन परिणामेन नरकायुः । प्रतिसंवेदयते, तत उच्यते कृष्णलेश्यः कृष्णलेश्येषु नैरयिकेपूत्पद्यते न लेश्यान्तरयुक्तः, अथ कथं कृष्णलेश्याक एवोद्व
ते ?, उच्यते, देवनैरयिकाणां हि लेश्यापरिणाम आभवक्षयाद् भवति, एतच प्रागेव प्रपञ्चत उपपादितं, एवं नीललेश्याविषयं कापोतलेश्याविषयं च सूत्रं वक्तव्यं, एवं असुरकुमारादीनामपि सनत्कुमारपर्यवसानानां वक्तव्यं, नवरं । तेजोलेश्यासूत्रं तत्राभ्यधिकमभिधेयं, तेजोलेश्याया अपि तेषां भावात् ॥ अधुना पृथिवीकायिकेषु कृष्णलेश्याविषयं सूत्रमाह-'से नूणं भंते !' इत्यादि, इह तिरश्चां मनुष्याणां च लेश्यापरिणाम आन्तर्मुहूर्त्तिकस्ततः कदाचित् यल्लेश्य उद्वर्त्तते कदाचिलेश्यान्तरपरिणतोऽपि उद्वर्त्तते, एष पुनर्नियमो यो यल्लेश्येषूत्पद्यते स नियमतस्तल्लेश्य एवो-14 त्पद्यते, "अंतमुहुत्तम्मि गए अंतमुहुत्तम्मि सेसए आउं (चेव)। लेसाहिं परिणयाहि जीवा वचंति परलोयं ॥१॥"
Sadasasa90888SSSSS
रिटायटceeeeeeeee.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org